7-2-30 अपचितः च न इट् वशि निष्ठायाम्
index: 7.2.30 sutra: अपचितश्च
अपचितः इति वा निपात्यते। अपपूर्वस्य चाय्तेः निष्ठायामनिट्त्वं चिभावश्च निपात्यते। अपचितोऽनेन गुरुः, अपचायितोऽनेन गुरुः। क्तिनि नित्यम् इति वक्तव्यम्। क्तिनि नित्यं चिभावो निपात्यते। अपचितिः।
index: 7.2.30 sutra: अपचितश्च
चायतेर्निपातोऽयं वा । अपचितः । अपचायितः ॥
index: 7.2.30 sutra: अपचितश्च
अपचितश्च - अपचितश्च ।अपपूर्वस्य चिञो ण्यन्तस्य निष्ठायां चिभावो निपात्यते॑ इति भाष्यं । तदाह — चायेर्निपातोऽयमिति ।
index: 7.2.30 sutra: अपचितश्च
अपचितोऽनेन गुरुरिति । चायृ पूजानिशामनोयोः । निशामने चायं प्रयोगः । पूजायां तु मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने क्ते सति क्तस्य च वर्तमाने इति षष्ठ।ल भवितव्यम् । क्तिनि नित्यमिति । क्तिन्नाबादिभ्यः इति क्तिन् । अन्यथा गुरोश्च हलः इत्याकारः स्यात् ॥