7-2-25 अभेः च अविदूर्ये न इट् वशि निष्ठायाम् अर्देः
index: 7.2.25 sutra: अभेश्चाविदूर्ये
अभिशबादुत्तरस्य अर्देः आविदूर्येऽर्थे निष्ठायाम् इडागमो न भवति। अभ्यर्णा सेना। अभ्यार्णा शरत्। आविदूर्ये इति किम्? अभ्यर्दितो वृषलः। शीतेन पीडितः इत्यर्थः। विदूरम् विप्रकृष्टम्, ततोऽन्यदविदूरम्, तस्य भावः आविदूर्यम्। एतस्मादेव निपातनात् न नञ्पूर्वात् तत्पुरुषात् 5.1.121 इत्युत्तरस्य भावप्रत्ययस्य प्रतिषेधो न भवति।
index: 7.2.25 sutra: अभेश्चाविदूर्ये
अभ्यर्णम् । नातिदूरं नासन्नं वा । अभ्यर्दितमन्यत् ॥
index: 7.2.25 sutra: अभेश्चाविदूर्ये
अभेश्चाविदूर्ये - अभेश्चाविदूर्ये । अविदूरस्य भाव आविदूर्यम् । तस्मिन् गम्ये अभेः परोऽर्दिरनिट्क इत्यर्थः । सामीप्य इत्येव तु नोक्तम्, अनतिदूरस्य असङ्ग्रहापत्तेः । तत्सूचयन्नाह — नातिदूरमिति ।
index: 7.2.25 sutra: अभेश्चाविदूर्ये
विशेषेण दूरं विदूरं ततोऽन्यदिति । तत्पुनर्यदासन्नमविप्रकृष्ट्ंअ वा भवति तद्वेदितव्यम् । तस्य भाव आविदूर्यमिति । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । ननु च न नञ्पूर्वातत्पुरुषात् इति प्रतिषेधः प्राप्नोति तत्राह - एतस्मादेवेति । न नञ्पूर्वात् इत्यमयधिकारः, तेन ततः सूत्रादुतरस्य भाषप्रत्ययस्य प्रतिषेधस्तत्र क्रियत इति उतरस्येत्युक्तम् ॥