वेत्तेर्विभाषा

7-1-7 वेत्तेः विभाषा झः अत् रुट्

Kashika

Up

index: 7.1.7 sutra: वेत्तेर्विभाषा


वेत्तेरङ्गादुत्तरस्य झादेशस्य अतो विभाषा रुढागमो भवति। संविदते, संविद्रते। संविदताम्, संविद्रताम्। समविदत, समविद्रत। वेत्तेः इति लुग्विकरणस्य ग्रहणं किम्? इह मा भूत्, विन्ते, विन्दाते, विन्दते इति।

Siddhanta Kaumudi

Up

index: 7.1.7 sutra: वेत्तेर्विभाषा


वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । संविद्रताम् । संविदताम् । समविद्रत । समविदत । संपृच्छते । संस्वरते ।<!अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् !> (वार्तिकम्) ॥ अर्तीति द्वयोर्ग्रहणम् । अड्विधौ त्वियर्तेरेवेत्युक्तम् । मा समृत । मा समृषाताम् । मा समृषतेति । समार्त । समार्षाताम् । समार्षतेति च भ्वादेः । इयर्तेस्तु - मा समरत । मा समरेताम् । मा समरन्त - समारत । समारेताम् । समारन्तेति च । संशृणुते । संपश्यते । अकर्मकादित्येव । अत एव रक्षांसीति पुरापि संशृणुमहे इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा, इति कथयद्भ्य इति ॥ अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु ॥ धातोरर्थान्ते वृत्थेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ 1 ॥ वहति भारम् । नदी वहति । स्यन्दत इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । हितान्नयः यः संशृणुते स किं प्रभुः ।<!उपसर्गादस्यत्यूह्योर्वेति वाच्यम् !> (वार्तिकम्) ॥ अकर्मकादिति निवृत्तम् । बन्धं निरस्यति । निरस्यते । समूहति । समूहति ॥

Balamanorama

Up

index: 7.1.7 sutra: वेत्तेर्विभाषा


वेत्तेर्विभाषा - वेत्तेर्विभाषा । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते ।अदभ्यस्ता॑दित्यत आदित्यनुवृत्तं षष्ठआ विपरिणम्यते ।शीङो रु॑डित्यतो रुडिति च । तदाह — वेत्तेः परस्येत्यादिना । अर्तिश्रुदृशिभ्य इति ।संपूर्वेभ्यस्त॑ङिति शेषः । द्वयोरिति । भौवादिकस्य, इयर्तेश्चेत्यर्थः । अङ्विधौ त्विति ।सर्तिशास्त्यर्तिभ्यश्च॑ इत्यत्रेत्यर्थः । मा समृतेति ।उश्चे॑ति सिचः कित्त्वान्न गुणः ।ह्रस्वादङ्गा॑दिति सिचो लोपः । माङ्योगे मा समृतेत्यादि । माङ्योगाऽभावे तु समार्तेत्यादि इत्येवं भौवादिकस्य ऋधातो रूपमित्यर्थः । माङ्योगादाडभावः । अथ माङ्योगाऽभावे आडागमे उदाहरति — समार्तेति । समा ऋ स् त इति स्थितेउश्चे॑ति कित्त्वाद्गुणनिषेधे 'आटश्च' इति वृदिंध बाधित्वा परत्वात्ह्रस्वादङ्गा॑दिति सिचो लोपेआटश्चे॑ति ऋकारस्य वृद्धौ रपरत्वे रूपम् । न च सिज्लोपस्याऽसिद्धत्वात् आटश्चेति वृद्धौ कृतायां ह्रस्वादङ्गादिति सिज्लोपस्याऽप्रवृत्त्या समार्ष्टेत्येवोचितमिति वाच्यम्,सिज्लोप एकादेशे सिद्धो वाच्यः॑ इति वचनेन पूर्वं सिज्लोपे पश्चादाटश्चेति वृद्धेः प्रवृत्तिसंभवादित्यलम् । इयर्तेस्त्विति । श्लुविकरणऋधातोरित्यर्थः । मा समरतेति । सर्तिश#आस्त्यर्ति॑ इत्यङ्, तत्र इयर्तेग्र्रहणादिति भावः । 'ऋदृशोऽङि' इति गुणः । समारतेति । 'आटश्च' इति वृद्धिः । इति चेति । इयर्ते रूपमत्यन्वयः । तदेवमर्तिश्रुदृशिभ्य इत्यत्र अर्तिप्रपञ्चमुक्त्वा श्रुदातोरुदाहरति — संशृणुते इति । दृशेरुदाहरति - संपश्यते इति । अकर्मकादित्येवेति ।समो गम्यृच्छिभ्या॑मित्यत्र अक्रमकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसंख्यातवार्तिकेऽस्मंस्तदनुवृत्तेर्युक्तत्वादिति भावः । अत एवेति ।प्रमादिक इत्याहु॑रित्यत्रान्वयः, सकर्मकत्वेनात्मनेपदाऽसंभवादिति भावः । अध्याहारो वेति ।इति कथयद्भ्यट इत्यध्याहारो वेत्यन्वयः । तथा च रक्षांसीति कथयद्भ्यः पुरा संशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवोऽकर्मकत्वादात्मनेपदं निर्बाधमिति भावः । धातोरिति । धातोरर्थान्तरे वृत्तेरिति, धात्वर्थेनोपसंग्रहादिति, प्रसिद्धेरिति, अविवक्षात इति चत्वारि वाक्यानि । अकर्मिका क्रियेति सर्वत्रान्वेति । 'कर्मण' इति तु द्वितीयादिषु वाक्येष्वन्वेति । वहति भारमिति । प्रापयतीत्यर्थः । अत्र सकर्मकत्वमिति भावः । अस्याऽर्थान्तरे क्वचिदकर्मकत्वमुदाहरति — नदी वहतीति । स्यन्दते इति । प्ररुआवतीत्यर्थः । धात्वर्थोपसङ्ग्रहे उदाहरति — जीवतीति । नृत्यतीति । जीवेः प्राणधारणमर्थः । नृतेस्त्वङ्गविक्षेपः । उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति 'सुप आत्मनः' इति सूत्रे भाष्ये स्पष्टम् । मेघो वर्षतीति । वर्षकर्मणो जलस्य प्रसिद्धत्वादकर्मकत्वम् । हितान्न य इति । हितात्पुरुषाद्यो न संशृणुते = स्वरहितं न मन्यते स किंप्रभुः, कुत्सित इत्यर्थः । अत्र स्वहितस्य वस्तुतः कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः । एवं चास्मिन्नकर्मकाधिकारे हनिगम्यादीनां सतोऽपि कर्मणोऽविवक्षया अकर्मकत्वं सिद्धमिति बोध्यम् । अकर्मकत्वनिर्णयोऽयं 'लः कर्मणि' इत्यादौ उपयुज्यते । उपसर्गादस्यत्यूह्रोर्वेति ।आत्मनेपद॑मिति शेषः । निवृत्तमिति । सोपसर्गयोरस्यत्यूह्योः सकर्मकत्वनियमादिति भावः ।

Padamanjari

Up

index: 7.1.7 sutra: वेत्तेर्विभाषा


संविद्रत इति । समो गम्यृच्छि इत्यादिनात्मनेपदम् । वित इत्यादि । विद विचारणे, रुधादिरनुदातेत् । सतालाभार्थयोस्तु विकरणव्यवधानादेवाग्रहणम् । अत्र च बहुवचनं प्रत्युदाहरणम्, इतरयोरुपन्यासो विचारणार्थस्येदं बहुवचने रुपमिति प्रदर्शनार्थम् । विदन्ते इति रुपस्य लाभार्थे तौदादिके स्वरितेत्वादात्मनेपदे एकवचने शे मुचादीनाम् इति नुम्यपि कृते सम्भवात् । किञ्च - वेतेरिति श्तिपा निर्द्देशादेव यङ्लुकि न भवति - व्यतिवेविदते इति ॥