वा नपुंसकस्य

7-1-79 वा नपुंसकस्य इदितः नुम् ना अभ्यस्तात् शतुः

Kashika

Up

index: 7.1.79 sutra: वा नपुंसकस्य


अभ्यस्तादङ्गादुत्तरो यः शतृप्रत्ययस् तदन्तस्य नपुंसकस्य वा नुमागमो भवति। ददति, ददन्ति कुलानि। दधति, दधन्ति कुलानि। जक्षति, जक्षन्ति कुलानि। जाग्रति, जाग्रन्ति कुलानि।

Siddhanta Kaumudi

Up

index: 7.1.79 sutra: वा नपुंसकस्य


अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम्वा स्यात्सर्वनामस्थाने परे । ददन्ति । ददति । तुदत् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.79 sutra: वा नपुंसकस्य


अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने। ददन्ति, ददति॥ तुदत्॥

Balamanorama

Up

index: 7.1.79 sutra: वा नपुंसकस्य


वा नपुंसकस्य - शौ 'नाभ्यस्तच्छतुः' इति नित्यं नुम्निषेधे प्राप्ते — वा नपुंसकस्य । 'नाभ्यस्ताच्छतुः' इति सूत्रं नञ्वर्जमनुवर्तते । नपुंसकस्येति व्यत्ययेन पञ्चम्यर्थे षष्ठी । 'इदितो नुम्धातोः' इत्यतो नुमितिउगिदचा॑मित्यतः 'सर्वनामस्थाने' इति च अनुवर्तते । तदाह — अभ्यस्तादित्यादिना । ददन्तीति । नुमि अनुस्वारपरसवर्णौ । तुददिति । 'तद व्यथने' अस्माच्छतृप्रत्यये 'तुदादिभ्यश्शः' इति शः शपोऽपवादः, 'अतो गुणे' इति शतुरकारेण पररूपे तुदच्छब्दः, तस्मात्स्वमोर्लुक्, प्रत्ययलक्षणविरहादसर्वनामस्थानत्वाच्च न नुम्, जश्त्वचर्त्वे इति भावः ।