7-1-76 छन्दसि अपि दृश्यते इदितः नुम् नपुंसकस्य अस्थिदधिसक्थ्यक्ष्णाम् अस्थिदधिसक्थ्यक्ष्णाम् अनङुदात्तः
index: 7.1.76 sutra: छन्दस्यपि दृश्यते
अस्थिदधिसक्थ्यक्ष्णामनङ् छन्दस्यपि दृश्यते। यत्र विहितस् ततोऽन्यत्र अपि दृश्यते। अचि इत्युक्तम्, अनजादौ ऐ दृश्यते। इन्द्रो दधीचो अस्थभिः। भद्रं पश्येमाक्षभिः। तृतीयादिषु इत्युक्तम्, अतृतीयादिषु अपि दृश्यते। अस्थान्युत्कृत्य जुहोति। विभक्तौ इत्युक्त, अविभक्तावपि दृश्यते। अक्षण्वता लाङ्गलेन। अस्थन्वन्तं यदनस्था बिभर्ति।
index: 7.1.76 sutra: छन्दस्यपि दृश्यते
अस्थ्यादीनामनङ् । इन्द्रो दधीचो अस्थभिः (इन्द्रो॑ दधी॒चो अ॒स्थभिः॑) ।
index: 7.1.76 sutra: छन्दस्यपि दृश्यते
च्छन्दसि इत्येव सिद्धे अपि दृश्यते इत्येतत्सर्वोपाधिव्यभिचारार्थमन्यथारम्भसामर्थ्यात्कस्यचिदेव व्यभिचारः शङ्क्येत । तदिदमुक्तम् - यत्र विहितस्ततोऽन्यत्रापि दृश्यत इति । अस्थन्वन्तमिति । अनैङ् कृते अनोनुट् इति मतुपो नुट्, अनङे नकारस्य लोपः ॥