7-1-47 क्त्वः यक् छन्दसि
index: 7.1.47 sutra: क्त्वो यक्
क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये। दत्त्वाय सविता धियः। दत्त्वा इति प्राप्ते। क्त्वाऽपि छन्दसि 7.1.38 इत्यस्य अन्तन्तरम् इदं कस्मान् न उच्यते? समासे इति तत्र अनुवर्तते।
index: 7.1.47 sutra: क्त्वो यक्
दिवं सुपर्णो गत्वाय (दिवं॑ सुप॒र्णो ग॒त्वाय॑) ।
index: 7.1.47 sutra: क्त्वो यक्
दत्वायेति । दो दद्धोः । सौभाग्यमस्यै दत्वाय, दत्वायास्मभ्यं द्रविणेह भद्रः - इत्यादिमन्त्रगतमुदाहरणम् । दत्वाय सविता धियमिति क्वचित्, पठ।ल्ते, तत्र तैतिरीयकास्तत्वायेति पठन्ति । क्त्वापि च्छन्दसीत्यादि । एवं हि पुनः क्त्वाग्रहणं न कर्तव्यं भवति ॥