तप्तनप्तनथनाश्च

7-1-45 तप्तनप्तनथनाः च छन्दसि तस्य

Kashika

Up

index: 7.1.45 sutra: तप्तनप्तनथनाश्च


तस्य इति वर्तते। छन्दसि विषये तस्य स्थाने तप् तनप् तन थन इत्येते आदेशा भवन्ति। तप् शृणोत ग्रावाणः। शृणुत इति प्राप्ते। सुनोत। सुनुत इति प्राप्ते। तनप् सं वरत्रा दधातन। धत्त इति प्राप्ते। तन जुजुष्टन। जुषत इति प्राप्ते। छान्दसत्वात् श्लुः। थन यदिष्ठन्। यदिच्छत इति प्राप्ते। पित्करनमङित्त्वार्थम्।

Siddhanta Kaumudi

Up

index: 7.1.45 sutra: तप्तनप्तनथनाश्च


तस्येत्येव । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । शृणुतेति प्राप्ते तप् । सुनोतन पचन ब्रह्मवाहसे दधस्तन द्रविणं चित्रमस्मे (सुनोतन पचन ब्रह्मवाहसे दधस्त॒न द्रवि॑णं चि॒त्रम॒स्मे) । तनप् । मरुतस्तज्जुजुष्टन (म॒रुत॒स्तज्जु॑जुष्टन) । जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च । विश्वेदेवदेवासो मरुतो यतिष्ठन (विश्वेदेवासो मरुतो॒ यति॒ष्ठन॑) । यत्संख्याकाः स्थेत्यर्थः । यच्छब्दाच्छान्सो डतिः अस्तेस्तस्य थनादेशः ।

Padamanjari

Up

index: 7.1.45 sutra: तप्तनप्तनथनाश्च


शृणोतेति । श्रुवः शृ चेति श्नुप्रत्ययः शृभावश्च, पित्वे सति ङ्त्वाभावाद् गुणिः । दधातनेति । अत्रापि पित्वाभावात् श्नाभ्यस्तयोः इत्याकारलोपाभावः । जुजुष्टनेति । व्यत्ययेन परस्मैपदम्, तुदादित्वाच्छः, तस्य बहुलं च्छन्सि इति श्नुः ,द्विर्वजनम् । जुषेरनुदातेत्वात् जुषध्वमिति प्राप्त इति तु युक्तः पाठः । यदिच्छतेति प्राप्त इति । बह्वचास्तु - कोवस्तो मरुतो यतिष्टन इत्यस्यामृचि यतिष्ठनेति पठन्ति । यतिस्थनेति पदकाले, तत्रास्ते रुपम् ॥