तस्य तात्

7-1-44 तस्य तात् छन्दसि

Kashika

Up

index: 7.1.44 sutra: तस्य तात्


तशब्दस्य लोण्मध्यमपुरुषबहुवचनस्य स्थाने तातित्ययमादेशो भवति। गात्रं गात्रमस्यानूनं कृणुतात्। कृणुत इति प्राप्ते। ऊवध्यगोहं पार्थिवं खनतात्। खनत इति प्राप्ते। अस्ना रक्षः संसृजतात्। संसृजत इति प्राप्ते। सूर्यं चक्षुर्गमयतात्। गमयत इति प्राप्ते।

Siddhanta Kaumudi

Up

index: 7.1.44 sutra: तस्य तात्


मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् । गात्रमस्यानूनं कृणुतात् । कृणुतेति प्राप्ते सूर्यं चक्षुर्गमयतात् (कृणुतेति प्राप्ते सूर्यं॒ चक्षु॑र्गमयतात्) । गमयतेति प्राप्ते ।

Padamanjari

Up

index: 7.1.44 sutra: तस्य तात्


लोण्मध्यमपुरुषबहुवचनस्येति । प्रथमपुरुषैकवचनस्य तु ग्रहणं न भवति, च्छन्दसि दृष्टानुविधानात् । पूर्वोतराभ्यां बहुवचनाभ्यां वा साहचर्यात् । कृणुतादिति । कृवि हिंसाकरणयोः, धिन्वकृण्व्योर च इत्युप्रत्ययः, वकारस्य चाकरः, अतो लोपः ॥