लोपस्त आत्मनेपदेषु

7-1-41 लोपः तः आत्मनेपदेषु छन्दसि

Kashika

Up

index: 7.1.41 sutra: लोपस्त आत्मनेपदेषु


आत्मनेपदेषु यस्तकारः तस्य छन्दसि विषये लोपो भवति। देवा अदुह्र। गन्धर्वाप्सरसो अदुह्र। अदुहत इति प्राप्ते। दुहामश्विभ्यां पयो अघ्न्येयम्। दुग्धाम् इति प्राप्ते। दक्षिणत उपशये। शेते इति प्राप्ते। अपि इत्यधिकारान् न भवति, तत्र आत्मानमनृतं कुरुते। आत्मनेपदेषु इति किम्? वत्सं दुहन्ति कलशं चतुर्बिलम्।

Siddhanta Kaumudi

Up

index: 7.1.41 sutra: लोपस्त आत्मनेपदेषु


छन्दसि । देवा अदुह्र । अदुहतेति प्राप्ते दक्षिणतः शये । शेते इति प्राप्ते । आत्मेति किम् । उत्सं दुहन्ति (उत्सं॑ दुहन्ति) ।

Padamanjari

Up

index: 7.1.41 sutra: लोपस्त आत्मनेपदेषु


अदुह्रएति । दुरेर्लङ् आत्मनेपदेष्वनतः इति झस्यादादेशः, बहुलं च्छन्दसि इति रुट्, तकारस्य लोपे द्वयोरकारयोः अतो गुणे पररुपत्वम् । शये इति । शेते इत्यत्र तलोपे कृते अयादेशः । दुहामिति । लोट्, टेरेत्वम्, आमेतः, तलोपः । अपीत्यधिकारादिति । एवं च आत्मनेपदेषु इति वचनं तस्यैव प्रपञ्चः ॥