7-1-38 क्त्वा अपि छन्दसि समासे अनञ्पूर्वे क्त्वः ल्यप्
index: 7.1.38 sutra: क्त्वाऽपि छन्दसि
समासे अनञ्पूर्वे क्त्वा इत्येतस्य क्त्वा इत्ययमादेशो भवति, अपिशब्दाल् ल्यबपि भवति छन्दसि विषये। कृष्णं वासो यजमानं परिधापयित्वा। प्रत्यञ्चमर्कं प्रत्यर्पयित्वा। ल्यबपि भवति। उद्धृत्य जुहोति। वा च्छन्दसि इति नोक्त, सर्वोपाधिव्यभिचारार्थम्। तेन असमासे ल्यब् भवति। अर्च्य तान् देवान् गतः। छन्दोऽधिकारः आज्जसेरसुक् 7.1.50 इति यावत्।
index: 7.1.38 sutra: क्त्वाऽपि छन्दसि
यजमानं परिधापयित्वा ।
index: 7.1.38 sutra: क्त्वाऽपि छन्दसि
अपिशब्दाल्ल्यबपीति । स च समासेऽसमासे च भवति, अप्राप्तिविषये ल्यपः प्रापणार्थत्वादपिशब्दस्य, अन्यथा वा च्छन्दसि इत्येव वाच्यं स्यात्, तथा च छन्दोविधानमुनवदधानाः कल्पसूत्रकारा अपि प्रयुञ्जते - आज्येनाक्षिणी अज्येत्यादि ॥