6-4-54 शमिता यज्ञे असिद्धवत् अत्र आभात् नलोपः आर्धधातुके लोपः णेः
index: 6.4.54 sutra: शमिता यज्ञे
यज्ञकर्मणि शमिता इति इडादौ तृचि णिलोपो निपात्यते। शृतं हविः शमितः। तृचि सम्बुद्ध्यन्तम् एतत्। यज्ञे इति किम्? शृतं हविः शमयितः।
index: 6.4.54 sutra: शमिता यज्ञे
शमयितेत्यर्थः ।
index: 6.4.54 sutra: शमिता यज्ञे
शमिता यज्ञे - तथाच अगुणवचनादपि कर्तृशब्दादिष्ठन्प्रत्यये 'कर्तृ-इष्ठ' इति स्थिते 'इष्ठेमेयस्सु' इति विहिते टिलोपे प्राप्ते — तुरिष्ठेयमेयःसु । 'तृ' इत्यस्यतु॑रिति षष्ठएकवचनम् । एष्विति । इष्ठन्, इमन्, इयस् इत्येतिष्वित्यर्थः । अयं लोपः सामर्थ्यात्सर्वादेशः, अन्त्यस्य ऋकारस्यटे॑रित्येव सिद्धेः । करिष्ठ इति । अयमनयोरति शयेन कर्तेत्यर्थः । दोहीयसी धेनुरिति । इयमनयोरतिशयेन दोग्ध्रीत्यर्थः । इष्ठनि 'भस्याढे' इति पुंवत्त्वे ङीपो निवृत्तौ तृप्रत्ययस्य लोपे परनिमित्ताऽभावात्दादे॑रिति घत्वस्य निवृत्तौ उगित्त्वात् ङीपिदोहियसी॑ति रूपम् ।पुगन्ते॑ति गुणस्तु न निवर्तते, लुप्तेऽपि तृचि प्रत्ययलक्षणेन तत्सत्त्वात् ।
index: 6.4.54 sutra: शमिता यज्ञे
तृचि सम्बुद्ध्यन्तमेतादिति । उदाहृताभिप्रायमेतत् । सूत्रे तु शुद्धप्रथमैकवचनान्तम् । सर्वासु च विभक्तिषु निपातनम् प्रथमैकवचनस्थाविवक्षितत्वात् । तथा च सूत्रार्थकथनसमये इडादौ तृचि सामान्येनोक्तम् । प्रयोगोऽपि तथाविध एव - शामितारो यदत्र सुकृतमिति, शमितृभ्यश्चैवैनन्तन्निगृहीतृब्यश्चेति च । शामित्रमिति तद्धितेऽपि भवति । सूत्रे च सम्बुद्ध्यन्तं विवक्षितं चेच्छमितर्यज्ञ इति प्राप्नोति ॥