जनिता मन्त्रे

6-4-53 जनिता मन्त्रे असिद्धवत् अत्र आभात् नलोपः आर्धधातुके लोपः णेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जनितेति मन्त्रविषय इडादौ णिलोपो निपात्यते। यो नः पिता जनिता (ऋ० १०.८२.३)। मन्त्र इति किम् ? जनयिता॥

Siddhanta Kaumudi

Up

इडादौ तृचि णिलोपो निपात्यते । यो नः पिता जनिता (यो नः॑ पि॒ता ज॑नि॒ता) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up