जनिता मन्त्रे

6-4-53 जनिता मन्त्रे असिद्धवत् अत्र आभात् नलोपः आर्धधातुके लोपः णेः

Kashika

Up

index: 6.4.53 sutra: जनिता मन्त्रे


जनिता इति मन्त्रविषये इडादौ णिलोपो निपात्यते। यो नः पिता जनिता। मन्त्रे इति किम्? जनयिता।

Siddhanta Kaumudi

Up

index: 6.4.53 sutra: जनिता मन्त्रे


इडादौ तृचि णिलोपो निपात्यते । यो नः पिता जनिता (यो नः॑ पि॒ता ज॑नि॒ता) ।