6-4-45 सनः क्तिचि लोपः च अस्य अन्यतरस्याम् असिद्धवत् अत्र आभात् नलोपः आत्
index: 6.4.45 sutra: सनः क्तिचि लोपश्चास्यान्यतरस्याम्
सनोतेरङ्गस्य क्तिचि प्रत्यये परत आकार आदेशो भवति, लोपश्च अस्य अन्यतरस्याम्। सातिः, सन्तिः, सतिः। अन्यतरस्यांग्रहणम् विस्पष्टार्थम्, येसम्बद्धं हि विभाषाग्रहणम् इति निवृत्तम् इत्याशङ्क्येत।
index: 6.4.45 sutra: सनः क्तिचि लोपश्चास्यान्यतरस्याम्
सनोतेः क्तिचि आत्वं वा स्याल्लोपश्च वा । सनुतात् । सातिः । सतिः । सन्तिः । देवा एनं देयासुर्देवदत्तः ॥
index: 6.4.45 sutra: सनः क्तिचि लोपश्चास्यान्यतरस्याम्
अस्यग्रहणमनन्तरस्य क्तिचो मा भूद्, व्यवहितस्यापि धातोरेव यथा स्यात् । क्रियमाणे हि तस्मिन्कायित्वेन प्राधान्यव्द्यवहितस्यापि धातोरेव परामर्शो भवति । अन्यतरस्यांग्रहणमनर्थकम्, विभाषा इति प्रकृतत्वाद् अत आह - अन्यतरस्यांग्रहणमिति । ननु नैतद्विस्पष्टनीयं प्रकृतमनुवर्तत इति तदाह ये संबद्धं हीति ॥