तनोतेर्यकि

6-4-44 तनोतेः यकि असिद्धवत् अत्र आभात् नलोपः आत् विभाषा

Kashika

Up

index: 6.4.44 sutra: तनोतेर्यकि


तनोतेः यकि परतो विभाषा आकार आदेशो भवति। तायते, तन्यते। यकि इति किम्? तन्तन्यते।

Siddhanta Kaumudi

Up

index: 6.4.44 sutra: तनोतेर्यकि


आकारोऽन्तादेशो वा स्यात् । तायते । तन्यते । ये विभाषा <{SK2391}> । जायते । जन्यते ।

Laghu Siddhanta Kaumudi

Up

index: 6.4.44 sutra: तनोतेर्यकि


आकारोऽन्तादेशो वा स्यात्। तायते, तन्यते॥

Balamanorama

Up

index: 6.4.44 sutra: तनोतेर्यकि


तनोतेर्यकि - तनोतेर्यकि ।विड्वनोरित्यत आदिति,ये विभाषे॑त्यतो विभाषेति चानुवर्तते । तदाह — आकारोऽन्तादेशो वा स्यादिति । शेषपूरणमिदम् । तायते तन्यते इति । कर्मणि लकारः ।