विड्वनोरनुनासिकस्यात्

6-4-41 विड्वनोः अनुनासिकस्य आत् असिद्धवत् अत्र आभात् नलोपः

Kashika

Up

index: 6.4.41 sutra: विड्वनोरनुनासिकस्यात्


विटि वनि च प्रत्यये परतः अनुनासिकान्तस्य अङ्गस्य आकार आदेशो भवति। अब्जा गोजा ऋतजा अद्रिजा। गोषा इन्दो नृषा असि। कूपखाः। शतखाः। सहस्रखाः। दधिक्राः। अग्रेगा उन्नेतॄणाम्। जनसनखनक्रमगमो विट् 3.2.67 इति विट् प्रत्ययः। सनोतेरनः 8.3.108 इति षत्वम् गोषा इन्दो नृषा असि इत्यत्र। वन विजावा। अग्रेजावा। अन्येभ्योऽपि दृश्यन्ते 3.2.75 इति वनिप् प्रत्ययः। अनुनासिकस्य इति वर्तमाने पुनरनुनासिकग्रहणमनुनासिकामात्रपरिग्रहार्थम्, अन्यथा हि अनुदात्तोपदेशवनतितनोत्यादीनाम् एव स्यात्।

Siddhanta Kaumudi

Up

index: 6.4.41 sutra: विड्वनोरनुनासिकस्यात्


अनुनासिकस्य आत्स्यात् । विजायत इति विजावा । ओणृ । अवावा । विच् । रोट् । रेट् । सुगण् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.41 sutra: विड्वनोरनुनासिकस्यात्


अनुनासिकस्याऽत्स्यात्। विजायत इति विजावा॥ ओणृ अपनयने॥ अवावा। विच्॥ रुष रिष हिंसायाम्॥ रोट्। रेट्। सुगण्॥

Balamanorama

Up

index: 6.4.41 sutra: विड्वनोरनुनासिकस्यात्


विड्वनोरनुनासिकस्यात् - विड्वनोरनुनासिकस्याऽऽत् । विड्वनोरिति सप्तमी । अनुनासिकस्य — आदिति छेदः । विजावेति । जनेर्वनिप् । जनेर्नकारस्य आकारः । सवर्णदीर्घः । अवावेति । ओणेर्वनिप् । णकारस्य आकारः । अवादेशः । विजिति । 'उदाह्यियते' इति शेषः । रोट् रेडिति ।रुष, रिष हिंसायाम् विच् ।वेरपृक्तस्ये॑ति वलोपः । सुगण्णिति । गमएर्विच् ।

Padamanjari

Up

index: 6.4.41 sutra: विड्वनोरनुनासिकस्यात्


अग्रेगा इत्यादि । यद्यप्यकारविधानेऽपि सवर्णदीर्घेण सिद्ध्यति, अतो गुणे इति पररुपत्वे हि अतोलोपमेव विदध्यात् । ये त्वकारोपधा न भवन्ति, तदर्थ दीर्घोच्चारमम् - घुण घूर्ण भ्रमणे, अन्यभ्योऽपि दृश्यन्ते इति वनिप्, ध्वावा, धूरावा । क्षिणु - क्षावा, ऋणु - रावा, ओणृ - अवावा ॥