गमः क्वौ

6-4-40 गमः क्वौ असिद्धवत् अत्र आभात् नलोपः अनुनसिकलोपः

Kashika

Up

index: 6.4.40 sutra: गमः क्वौ


गमः क्वौ परतः अनुनासिकलोपो भवति। अङ्गगत्। कलिङ्गगत्। अध्वगतो हरयः। गमादीनाम् इति वक्तव्यम्। इह अपि यथा स्यात्, संयत्। परीतत्। ऊ च गमादीनाम् इति वक्तव्यम्। अग्रेगूः। अग्रेभ्रूः।

Siddhanta Kaumudi

Up

index: 6.4.40 sutra: गमः क्वौ


अनुनासिकलोपः स्यात् । अङ्गत् ।<!गमादीनामिति वक्तव्यम् !> (वार्तिकम्) ॥ परीतत् । संयत् । सुनुत् ।<!ऊङ् च गमादीनामिति वक्तव्यम् !> (वार्तिकम्) ॥ लोपश्च ॥ अग्रेगूः । अग्रेभ्रूः ॥

Balamanorama

Up

index: 6.4.40 sutra: गमः क्वौ


गमः क्वौ - अनुनासिकलोपः स्यादिति शेषपूरणमिदम् ।अनुदात्तोपदेशेटत्यतस्तदनुवृत्तेरिति भावः । झलादिप्रत्ययपरकत्वाऽभावादनुदात्तोपदेशेत्यप्राप्तौ वचनम् । अङ्गगमदिति । अङ्गाख्यं देशं गच्छतीति विग्रहः । क्विपि मकारलोपे तुक् । एवं वह्गगत् । कलिङ्गगदित्यादि । गमादीनामिति । 'क्वावनुनासिकलोप' इति शेषः । पुरीतदिति । पुरिः = ह्मदयाख्यो मांसखण्डविशेषः,तं तनोत = आच्छादयतीति विग्रहः । ह्मदयकमलाच्छादको मेदोविशेषः ।पुरीतता हि ह्मदयमाच्छाद्यते॑ इति श्रुति॑रिति कर्किभाष्यम् । तनेः क्विपि नकालोपे तुक् ।नहि वृत्तिवृषी॑ति पूर्वपदस्य दीर्घः । संयदिति । यमेः क्विप् । मलोपे तुक् । सुनदिति । नमेः क्विपि मलोपे तुक् । ऊ चेति । गमादीनामुपधाया ऊभावश्चेति वक्तव्यमित्यर्थः । लोपश्चेति.चकारादनुनासिकलोपः समुच्चीयते इति भावः । अग्रेगूरिति । अग्रे गच्छतीति विग्रहः । गमेरकास्य ऊभावः, मलोपश्च ।तत्पुरुषे कृति बहुल॑मित्यलुक् । अग्रेभ्रूरिति । भ्रमेरकारस्य ऊभावः, मलोपश्च ।

Padamanjari

Up

index: 6.4.40 sutra: गमः क्वौ


अध्वगत इति । अध्वनो गन्तार इत्यर्थः । अनुनासिकलोपे कृते ह्रस्वस्य तुक् । संयदिति । सम्पूर्वाद्यमेः क्विप् । परीतदिति । तनोतेः क्पिप्, नहिवृत्तिवृधि इत्यादिना पूर्वपदस्य दीर्घः। ऊचेति । चकारादनुनासिकलोपश्च । अग्रेगूरिति । अनुनासिकलोपे कृते अकारस्य ऊकारः । क्वचिद् ऊङिति ङ्कारः पठ।ल्ते, न त्सय प्रयोजनमस्ति । ओः सुपि इति यणादेशो धातुत्वाद्भवति - अग्रेग्वौ, अग्रेग्व। अग्रेभ्रूरिति । एवं, च कृत्वा अचिं श्नुधातु इत्यत्र भ्रूग्रहणं न कर्तव्यं धातुत्वादेव सिद्धम् ॥