6-4-39 न क्तिचि दीर्घः च असिद्धवत् अत्र आभात् नलोपः अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनसिकलोपः
index: 6.4.39 sutra: न क्तिचि दीर्घश्च
क्तिचि परतोऽनुदात्तोपदेशादीनामनुनासिकलोपः दीर्घश्च न भवति। यन्तिः। वन्तिः। तन्तिः। अनुनासिकलोपे प्रतिषिद्धे अनुनासिकस्य क्विझलोः क्ङिति 6.4.15 इति दीर्घः प्राप्नोति, सोऽपि प्रतिषिध्यते।
index: 6.4.39 sutra: न क्तिचि दीर्घश्च
अनिटां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्तः क्तिचि परे । यन्तिः । रन्तिः । वन्तिः । तन्तिः ॥