6-4-29 अवोदैधौद्मप्रश्रथहिमश्रथाः असिद्धवत् अत्र आभात् नलोपः उपधायाः घञि
index: 6.4.29 sutra: अवोदैधौद्मप्रश्रथहिमश्रथाः
अवोद एध ओद्म प्रश्रथ हिमश्रथ इत्येते निपात्यन्ते। अवोद इति उन्देरवपूर्वस्य घञि नलोपो निपात्यते। एध इति इन्धेर्घञि नलोपो गुणश्च निपात्यते। न धातुलोप आर्धधातुके 1.1.4 इति हि प्रतिषेधः स्यात्। ओद्म इति उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते। प्रश्रथ इति प्रपूर्वस्य श्रन्थेर्घञि नलोपो वृद्ध्यभवश्च निपात्यते। हिमश्रथ इति हिमपूर्वस्य श्रन्थेः घञ्येव निपातनम्।
index: 6.4.29 sutra: अवोदैधौद्मप्रश्रथहिमश्रथाः
अवोदः अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेर्नलोपो वृद्ध्यभावश्च ॥
index: 6.4.29 sutra: अवोदैधौद्मप्रश्रथहिमश्रथाः
उन्दी त्केदने, इन्धी दीप्तौ, श्रन्थ मोचनहर्षयोः ॥