अवोदैधौद्मप्रश्रथहिमश्रथाः

6-4-29 अवोदैधौद्मप्रश्रथहिमश्रथाः असिद्धवत् अत्र आभात् नलोपः उपधायाः घञि

Kashika

Up

index: 6.4.29 sutra: अवोदैधौद्मप्रश्रथहिमश्रथाः


अवोद एध ओद्म प्रश्रथ हिमश्रथ इत्येते निपात्यन्ते। अवोद इति उन्देरवपूर्वस्य घञि नलोपो निपात्यते। एध इति इन्धेर्घञि नलोपो गुणश्च निपात्यते। न धातुलोप आर्धधातुके 1.1.4 इति हि प्रतिषेधः स्यात्। ओद्म इति उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते। प्रश्रथ इति प्रपूर्वस्य श्रन्थेर्घञि नलोपो वृद्ध्यभवश्च निपात्यते। हिमश्रथ इति हिमपूर्वस्य श्रन्थेः घञ्येव निपातनम्।

Siddhanta Kaumudi

Up

index: 6.4.29 sutra: अवोदैधौद्मप्रश्रथहिमश्रथाः


अवोदः अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेर्नलोपो वृद्ध्यभावश्च ॥

Padamanjari

Up

index: 6.4.29 sutra: अवोदैधौद्मप्रश्रथहिमश्रथाः


उन्दी त्केदने, इन्धी दीप्तौ, श्रन्थ मोचनहर्षयोः ॥