ज्वरत्वरस्रिव्यविमवामुपधायाश्च

6-4-20 ज्वरत्वरस्रिव्यविमवामुपधायाः च क्वि झलोः क्ङिति च्छ्वोः सूठ् अनुनासिके

Kashika

Up

index: 6.4.20 sutra: ज्वरत्वरस्रिव्यविमवामुपधायाश्च


ज्वर त्वर स्रिवि अव मव इत्येतेषामङ्गानां वकारस्य उपधायाश्च स्थाने ऊठ् इत्ययमादेशो भवति क्वौ परतोऽनुनासिके झलादौ च क्ङिति। जूः, जूरौ, जूरः। जूर्तिः। त्वर तूः, तूरौ, तूरः। तूर्तिः। स्रिविस्रूः, स्रुवौ, स्रुवः। स्रूतः। स्रूतवान्। स्रूतिः। अव ऊः, उवौ, उवः। ऊतिः। मव मूः, मुवौ, मुवः। मूतः। मूतवान्। मूतिः। ज्वरत्वरोपधा वकारात् परा, स्रिव्यवमवां पूर्वा।

Siddhanta Kaumudi

Up

index: 6.4.20 sutra: ज्वरत्वरस्रिव्यविमवामुपधायाश्च


ज्वरादीनामुपधावकारयोरूठ् स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङितीति नानुवर्तते । अवतेस्तुनि कृते ओतुरिति दर्शनात् । अनुनासिकग्रहणं चानुवर्तेते । अवतेर्मन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति । मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामूहि । मामवानि । अमामोत् । अमामोः । णमामवम् । अमामाव । अमामूम । तुर्वी हिंसायाम् । तोतूर्वीति ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.20 sutra: ज्वरत्वरस्रिव्यविमवामुपधायाश्च


एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥

Padamanjari

Up

index: 6.4.20 sutra: ज्वरत्वरस्रिव्यविमवामुपधायाश्च


ज्वर रोगे, ञित्वरा सम्भ्रमे, स्त्रिवु गतिशोषणयोः, अव रक्षणे, मव बन्धने । ज्वरत्वरेत्यादि । वस्तुकथनम् ॥