6-4-173 औक्षम् अनपत्ये असिद्धवत् अत्र आभात् भस्य
index: 6.4.173 sutra: औक्षमनपत्ये
औक्षम् इति अनपत्येऽणि टिलोपो निपात्यते औक्षं पदम्। अनप्त्ये इति किम्? उक्ष्णोऽपत्यम् औक्ष्णः। षपूर्वहन्धृतराज्ञामणि 6.4.165 इत्यलोपः।
index: 6.4.173 sutra: औक्षमनपत्ये
अणि टिलोपो निपात्यते । औक्षं पदम् । अनपत्ये किम् ? उक्ष्णोऽपत्यमौक्ष्णः ॥
index: 6.4.173 sutra: औक्षमनपत्ये
औक्षमनपत्ये - औक्षम् । शेषपूरणेन सूत्रं व्याचष्टे-अणि टिलोपो निपात्य इति । 'अन्' इति प्रकृतिभावापवाद इति भावः । औक्षमिति । टिलोपे रूपम् । औक्ष्ण इति । अपत्येऽणि टिलोपाऽभावेऽल्लोप इति भावः ।