6-4-172 कार्मः ताच्छील्ये असिद्धवत् अत्र आभात् भस्य
index: 6.4.172 sutra: कार्मस्ताच्छील्ये
कार्मः इति ताच्छील्ये टिलोपो निपात्यते। कर्मशीलः कार्मः। शीलम्, छत्रादिभ्यो णः 4.4.61 इति णप्रत्ययः। यद्येवं किमर्थम् इदम्, नस् तद्धिते 6.4.144 इत्येव टिलोपः सिद्धः? सत्यम् एतत्। ज्ञापकार्थम् तु। एतज् ज्ञापयति ताच्छीलिके णेऽण्कृतानि भवन्तीति। तेन चौरी, तापसी इति णान्तादपि ईकारः सिद्धो भवति। ताच्छील्ये इति किम्? कर्मणः इदं कार्मणम्।
index: 6.4.172 sutra: कार्मस्ताच्छील्ये
कार्म इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । नस्तद्धिते <{SK679}> इत्येव सिद्धे अण्कार्यं ताच्छीलिके णेऽपि । तेन चौरी तापसीत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः ॥
index: 6.4.172 sutra: कार्मस्ताच्छील्ये
कार्मस्ताच्छील्ये - कार्मस्ताच्छील्ये । तच्छीसं यस्य स तच्छीलः, तस्य भावस्ताच्छील्यम् । तस्मिन्वाच्ये 'कार्म' इति भवतीत्यर्थः । णप्रत्यये परे टिलोपः स्यादिति यावत् । तदाह — टिलोपो निपात्यत इति ।णो ।ञपो॑त्यनन्तरम्इति ज्ञापनार्थमिद॑मिति शेषः । अत्र टिलोपविधिर्हि 'अन्' इति प्रकृतिभावनिवृत्त्यर्थः । ततश्च अणि विहतस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादण्कार्यकारित्वं णप्रत्ययस्य ज्ञाप्यत इति भावः । तेनेति । चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे चुरातपःशब्दाभ्यां छत्रादित्वाण्णप्रत्यये सति तदन्ताभ्यामणन्तकार्ये ङीपि चौरी तापसीति सिद्धमित्यर्थः । कार्मणा इति ।तस्येद॑मित्यणि 'कार्मस्ताच्छील्ये' इत्यस्याऽप्रवृत्त्या 'अन्' इति प्रकतिभावान्न टिलोप इति भावः ।
index: 6.4.172 sutra: कार्मस्ताच्छील्ये
यद्येवमिति । यदि तु णप्रत्ययोऽयमित्यर्थः । नस्तद्धित इति टिलपोः सिद्ध इति । अणि हि प्रकृतभावः । ज्ञापनार्थमिति । एवं च च्छत्रा दिभ्योऽण् इति लाघवाय कर्तव्यम् णवचने प्रयोजनाभावात् । ताच्छीलिक इति । लुल्यजीतीयविषवत्वाज्ज्ञापनस्यैतल्लभ्यते, तेन तदस्यां प्रहरणम्, प्रज्ञाश्रद्धार्चा इत्यादिके णे ङीब्न भवति ॥