6-4-171 ब्राह्मः अजातौ असिद्धवत् अत्र आभात् भस्य अणि
index: 6.4.171 sutra: ब्राह्मोऽजातौ
योगविभागोऽत्र क्रियते। ब्राह्मः इत्येतदपत्याधिकारेऽपि सामर्थ्यादपत्यादन्यत्राणि टिलोपार्थं निपात्यते। ब्राह्मो गर्भः। ब्राह्ममस्त्रम्। ब्राह्मं हविः। ततः अजातौ। अपत्ये इत्येव। अपत्ये आतावणि ब्रह्मणष् टिलोपो न भवति। ब्रह्मणोऽपत्यं ब्राह्मणः। अपत्ये इत्येव, ब्राह्मी ओषधिः।
index: 6.4.171 sutra: ब्राह्मोऽजातौ
योगविभागोऽत्र कर्तव्यः । ब्राह्मः इति निपात्यते अनपत्येऽणि । ब्राह्मं हविः । ततो जातौ । अपत्येजातावणि ब्रह्मणष्टिलोपो न स्यात् । ब्राह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् ? ब्राह्मी औषधिः ॥
index: 6.4.171 sutra: ब्राह्मोऽजातौ
ब्राह्मोअजातौ - ब्राआहृओ जातौ । ब्राहृन्शब्दादपत्ये अणि 'न मपूर्वोऽपत्ये' इति प्रकृतिभावनिषेधो जातावेवेत्यर्थः फलति । तथा सति ब्राहृणो ।ञपत्यं ब्राआहृणैति जातिविशेषे न सिध्येत्,न मपूर्वः॑ इति प्रकृतिभावनिषेधे सति 'नस्तद्धिते' इति टिलोपस्य दुर्वारत्वात् । किंच ब्राहृआ देवता अस्य ब्राआहृं हविरिति न सिध्येत्, 'न मपूर्वं' इति प्रकृतिभावनिषेधस्य जातावेवेति नियमितत्वेन अनिति प्रकृतिभावाट्टिलोपाऽसंभवात् । अत आह — योगविभाग इति । 'ब्राआहृ' इत्येकं सूत्रम् । तत्र 'इनण्यनपत्ये' इत्यतोऽनपत्येऽणीत्यनुवर्तते । तदाह — ब्राआहृ इति निपात्यते अनपत्ये ।ञणीति । तथाच ब्राहृन्शब्दादनपत्येऽणि अनिति प्रकृतिबावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति — ब्राआहृं हविरिति । ब्राहृआ देवता अस्येति विग्रहः ।सास्य देवते॑त्यण् । ततो जाताविति । ततो=॒ब्राआहृ॑ इति सूत्रात्पृथगेव, जाताविति सूत्रं कर्तव्यमित्यर्थः । इहन मपूर्वोऽपत्येऽवर्मणः॑ इति सूत्रादपत्ये इति,प्रकृत्यैका॑जित्यतः प्रकृत्येति चानुवर्तते । तदाह — अपत्ये जाताविति । ब्राआहृण इति । ब्राहृणः सकाशात्सजातीयायां भार्यायामुत्पन्न इत्यर्थः । योगविभागस्त्वयं भाष्ये स्पष्टः ।
index: 6.4.171 sutra: ब्राह्मोऽजातौ
योगविभागोऽत्र क्रियते इति । यदि न क्रियते, तदापत्य इत्यनुवर्तते वा, न वा तत्रानुवृतावनन्तरसूत्रेण प्रकृतिभावप्रतिषेधात् नस्तद्धिते इत्येव टिलोपस्य सिद्धत्वान्नियमार्थमेतद्भवति - अजातावेवापत्ये इति, तत्रापत्ये सिद्धमिष्टम् - ब्राह्माए नारदः, ब्राह्मणजातिरिति । अनपत्ये तु जातावजातौ च न क्वचिट्टिलोपः स्याद् - ब्राह्मी ओषधिः, ब्राह्मं हविरिति । अननुवृतौ तु विधिनियमसम्भवे विधिरेव ज्यायानिति अनपत्ये अन् इति प्रकृतिभावे प्राप्ते अजातौ टिलोपार्थं विध्यर्थमेतद्भवति , तत्र ब्राह्मं हविरित्यादि सिद्धम्, ब्राह्मी ओषधिरिति न सिध्यति अजाताविति प्रतिषेधात्, ब्राह्मणी ओषधिरिति प्राप्नोति । अपत्ये च जातौ ब्राह्मण इति न सिध्यति, पूर्वसूत्रेण प्रकृतिभावे प्रतिषिद्धे टिलोपप्रसङ्गादिति भावः । विभक्तस्यार्थमाह - ब्राह्म इत्येतदिति । सामर्थ्यादिति । अपत्ये पूर्वेणैव टिलोपस्य सिद्धत्वाद्भाह्म इत्येतावता नियमस्य कर्तुमशक्यत्वाच्च, तत्रापत्येऽपि ब्राह्माए नारद इति परत्वादनेनैव टिलोपः । अपत्ये वेति । अन्यथा अनपत्ये वापत्ये च जातौ प्रतिषेधः स्यात्, प्रसज्यप्रतिषेश्चायमित्याह - अपत्ये जाताविति ॥