6-4-159 इष्ठस्य यिट् च असिद्धवत् अत्र आभात् भस्य इष्ठेमेयस्सु
index: 6.4.159 sutra: इष्ठस्य यिट् च
बहोरुत्तरस्य इष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति। भूयिष्ठः। लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः।
index: 6.4.159 sutra: इष्ठस्य यिट् च
बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥
index: 6.4.159 sutra: इष्ठस्य यिट् च
बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च। भूयिष्ठः॥
index: 6.4.159 sutra: इष्ठस्य यिट् च
इष्ठस्य यिट् च - इष्ठस्य यिट् च । लोपः स्यादिति ।आदेः परस्ये॑ति बोध्यम् । यिटि टकार इत् । इष्ठस्यादिलोपे कृते यिडागमः । ट इत् । टित्त्वात्प्रत्ययस्याद्यवयवः । बहोर्भूभावस्तु पूर्वसूत्रेण सिद्ध एव । यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम् ।
index: 6.4.159 sutra: इष्ठस्य यिट् च
लोपापवादो यिडागम इति । नाप्राप्ते तस्मिन्नारम्भात् । तस्मिन्निति । लोपापावदभूते । यदि तु लोपोऽप्यनुकृष्य विधीयते तदा इकारो नोच्चारणार्थः ॥