6-4-152 क्य च्व्योः च असिद्धवत् अत्र आभात् भस्य लोपः यः हलः आपत्यस्य तद्धिते
index: 6.4.152 sutra: क्यच्व्योश्च
क्य च्वि इत्येतयोश्च परतः आपत्ययकारस्य हल उत्तरस्य लोपो भवति। वात्सीयति। गार्गीयति। वात्सीयते। गार्गीयते। च्वौ गार्गीभूतः। वात्सीभूतः। आपत्यस्य इत्येव, साङ्काश्यायते। साङ्काश्यभूतः। हलः इत्येव, कारिकेयीयति। कारिकेयीभूतः।
index: 6.4.152 sutra: क्यच्व्योश्च
हलः परस्यापत्ययकारस्य लोपः स्यात् क्ये च्वौ च परतः । गार्गीभवति ॥
index: 6.4.152 sutra: क्यच्व्योश्च
क्यच्व्योश्च - गार्गीभवतीति वक्ष्यन्नाह — क्यच्व्योश्च । 'अल्लोपोऽनः' इत्यस्माल्लोप इति,हलस्तद्धितस्ये॑त्यस्माद्धल इति , 'सूर्यतिष्ये' त्यतो य इति,आपत्यस्य चे॑त्यस्मादापत्यस्येति चानुवर्तते । तदाह — हलः परस्येति । गार्गीभवतीति । आगाग्र्यो गार्ग्यः संपद्यमानो भवतीत्यर्थः । यञन्ताच्च्वौ यकारस्य लोपः । वेर्लोपः । यकारस्य तुआपत्यस्य चे॑ति लोपो न सम्भवति, ईकारेण व्यवधानात् ।हलस्तद्धितस्ये॑त्यपि न सम्भवति, तस्य ईति अर्थवत्येव विधानात् । अतो वचनमिति भावः ।
index: 6.4.152 sutra: क्यच्व्योश्च
गर्गीयतीति । क्यचि च इतीत्वम् । गार्गीयत इति । अकृत्सार्वधातुकयोर्दीर्घः , क्यषस्तवापत्यादसम्भवः । गार्गीभूत इ । अस्य च्वौ इतीत्वम् ॥