श्रुशृणुपॄकृवृभ्यश्छन्दसि

6-4-102 श्रुशृणुपॄकृवृभ्यः छन्दसि असिद्धवत् अत्र आभात् क्ङिति हेः धिः

Kashika

Up

index: 6.4.102 sutra: श्रुशृणुपॄकृवृभ्यश्छन्दसि


श्रु शृणु पृ̄ कृ वृ इत्येतेभ्य उत्तरस्य हेः धिरादेशो हवति छन्दसि विषये। श्रुधी हवमिन्द्र। शृणुधी गिरः। पूर्धि। उरु णस्कृधि। अपा वृधि। शृणुधि इत्यत्र धिभावविधानसामार्थ्यादुतश्च प्रत्ययातिति हेर्लुक् न भवति। अन्येषामपि दृश्यते इति दीर्घत्वम्। अतोऽन्यत्र व्यत्ययो बहुलम् इति शप्, तस्य बहुलं छन्दसि इति लुक्।

Siddhanta Kaumudi

Up

index: 6.4.102 sutra: श्रुशृणुपॄकृवृभ्यश्छन्दसि


श्रुधी हवम् (श्रु॒धी हव॑म्) । शृणुधी गिरः (शृणुधी॒ गिरः॑) । रायस्पूर्धि (रा॒यस्पू॑र्धि) । उरुणस्कृधि (उ॒रुण॑स्कृधि) ।

Padamanjari

Up

index: 6.4.102 sutra: श्रुशृणुपॄकृवृभ्यश्छन्दसि


उरुकृदुरुणस्कृधीति । नश्च धातुस्थोरुषुभ्यः इति णत्वम्, कः करत् इति विसर्जनीयस्य सत्वम् । अन्यषामपि दृश्यत इति । दीर्घत्वमिति । न केवलं शृणुधी गिर इत्यत्र, श्रुधी हवम्, अपावृधीत्यत्राप्यनेनैव दीर्घत्वम् । अतोऽन्यत्रेति । शृणुधीत्यतोऽन्यषु सर्वोदाहरणेषु ॥