घसिभसोर्हलि च

6-4-100 घसि भसोः हलि च असिद्धवत् अत्र आभात् अचि उपधायाः लोपः क्ङिति छन्दसि

Kashika

Up

index: 6.4.100 sutra: घसिभसोर्हलि च


घसि भस इत्येतयोः छन्दसि उपधाया लोपो भवति लहादौ अजादौ च क्गिति प्रत्यये परतः। सग्धिश्च मे सपीतिश्च मे। बब्धाम् ते हरी धानाः। सग्धिः इति अदेः क्तिनि बहुलं छन्दसि इति घस्लादेशे उपधायाः लोपे च कृते झलो झलि 8.2.26 इति सकारलोपः। धत्वं तकारस्य, जश्त्वं घकारस्य। ततः समाना ग्धिः सग्धिः इति समासे कृते समानस्य सभावः। बब्धाम् इति भसेर्लोटि तामि श्लौ द्विर्वचने कृते उपधालोपसलोपधत्वजश्त्वानि कर्तव्यानि। द्विर्वचनात् परत्वान् नित्यत्वाच् च उपधालोपः प्राप्नोति, छान्दसत्वात् स तथा न क्रियते। अजादौ बप्सति। क्ङिति इत्येव, अंशून् बभस्ति।

Siddhanta Kaumudi

Up

index: 6.4.100 sutra: घसिभसोर्हलि च


सग्धिश्च मे (सग्धि॑श्च मे) । बब्धां ते हरी धानाः (ब॒ब्धां ते॒ हरी॑ धा॒नाः) । हुझलूभ्यो हेर्धिः <{SK2425}> ।

Padamanjari

Up

index: 6.4.100 sutra: घसिभसोर्हलि च


सूत्रे चकारस्य पाठोऽनार्षः । तथा च वार्तिकम् - हल्ग्रहणमपरिभाष्यम्, अन्यत्रापि दर्शनात् इति । तथा न क्रियत इति । यदि क्रियेत, अनच्कत्वाद् द्विर्वचनं न स्यादिति भावः । पूर्वत्र अचीत्यधिकारादिह हलीत्युक्तम्, तदुपादानाद् - अचि न स्यादिति चकारेण समुच्चयः । यदि पूर्ववैवाचीत्यनुवर्तते, नैह इत्युच्येत, ततः हलि चेति शक्यमकर्तुम्, उतरार्थ तु तत्क्रतम् ॥