6-4-99 तनि पत्योः छन्दसि असिद्धवत् अत्र आभात् अचि उपधायाः लोपः क्ङिति
index: 6.4.99 sutra: तनिपत्योश्छन्दसि
तनि पति इत्येतयोः छन्दसि विषये उपधाया लोपो भवति अजादौ क्ङिति प्रत्यये परतः। वितत्निरे कवयः। शकुना इव पप्तिम। छन्दसि इति किम्? वितेनिरे। पेतिम।
index: 6.4.99 sutra: तनिपत्योश्छन्दसि
एतयोरुपधालोपः क्ङिति प्रत्यये । वितत्निरे कवयः (वित॑त्निरे क॒वयः॑) । शकुना इव पप्तिम (शकु॒ना इ॑व पप्तिम) ।
index: 6.4.99 sutra: तनिपत्योश्छन्दसि
वितत्निर इति । लोपविधानसामर्थ्यादसिद्धत्वेऽपि तस्य अत एकहल्मध्ये इत्येत्वाभ्यासलोपौ न भवतः । पप्तिमेति । लिट्, मस्, इट् ॥