तनिपत्योश्छन्दसि

6-4-99 तनि पत्योः छन्दसि असिद्धवत् अत्र आभात् अचि उपधायाः लोपः क्ङिति

Kashika

Up

index: 6.4.99 sutra: तनिपत्योश्छन्दसि


तनि पति इत्येतयोः छन्दसि विषये उपधाया लोपो भवति अजादौ क्ङिति प्रत्यये परतः। वितत्निरे कवयः। शकुना इव पप्तिम। छन्दसि इति किम्? वितेनिरे। पेतिम।

Siddhanta Kaumudi

Up

index: 6.4.99 sutra: तनिपत्योश्छन्दसि


एतयोरुपधालोपः क्ङिति प्रत्यये । वितत्निरे कवयः (वित॑त्निरे क॒वयः॑) । शकुना इव पप्तिम (शकु॒ना इ॑व पप्तिम) ।

Padamanjari

Up

index: 6.4.99 sutra: तनिपत्योश्छन्दसि


वितत्निर इति । लोपविधानसामर्थ्यादसिद्धत्वेऽपि तस्य अत एकहल्मध्ये इत्येत्वाभ्यासलोपौ न भवतः । पप्तिमेति । लिट्, मस्, इट् ॥