ऊदनोर्देशे

6-3-98 ऊदनोः देशे उत्तरपदे अपः

Kashika

Up

index: 6.3.98 sutra: ऊदनोर्देशे


अनोरुत्तरस्य अपः ऊकारादेशो भवति देशाभिधाने। अनूपो देशः। देशे इति किम्? अन्वीपम्। दीर्घोच्चारणमवग्रहार्थम्, अनु ऊपः अनूपः इति।

Siddhanta Kaumudi

Up

index: 6.3.98 sutra: ऊदनोर्देशे


अनोः परस्यापस्य ऊत्स्याद्देशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधुरक्षः । सखिपथः । रम्यपथो देशः ॥

Balamanorama

Up

index: 6.3.98 sutra: ऊदनोर्देशे


ऊदनोर्देशे - ऊदनोर्देशे । ईत्त्वस्याऽपवादः । ऊत्स्यादिति ।आदेः परस्ये॑ति ज्ञेयम् । अनूपो देश इति । अनुकूला आपो यस्मिन्निति विग्रहः । अप्रत्ययः, ऊत्त्वं सवर्णदीर्घश्च । 'अनूप' इत्यत्र ऊपोऽवग्रहणार्थं दीर्घोच्चारणमिति भाष्यम् । बह्वृचास्तुअनूपो गोमान्रित्यत्र नावगृह्णन्ति । तदेव 'ऋक्पूः' इति सूत्रगतोऽप्शब्दः प्रपञ्चितः । अथ धूर्शब्दान्तस्योदाहरति — राजधुरेति । राज्ञो धूरिति विग्रहः । धूर्शब्दोऽत्र राज्ये लाक्षणिकः । अकारप्रत्ययः ।परवल्लिङ्ग॑मिति स्त्रीत्वम् । टाप् । अक्षे त्विति । अक्षसंबन्धिनी या धूस्तदन्तादकारप्रत्ययो न । अक्षधूरिति । अक्षो नाम रथावयवदण्डविशेषः, यदग्रयोश्चक्रे आसज्येते तस्याक्षस्याग्रं धूः । अनेनअक्षे समासार्थे धुरो नाऽकारप्रत्ययः॑ इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम् । दृढधूरक्ष इति । दृढा धूर्यस्येति विग्रहः । एतेनाऽक्षे पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम् । तदेवंऋक्पू॑रिति सूत्रं धूःशब्दः प्रपञ्चितः । अथ पथिन्शब्दस्योदाहरति — सखिपथाविति । सखा च पन्थाश्चेति द्वन्द्वः । अकारप्रत्ययः । 'नस्तद्धिते' इति टिलोपः । 'सखिपथ' इति पाठे तु सख्युः पन्था इति तत्पुरुषः । रम्यपथ इति । रम्यः पन्था यस्येति विग्रहः ।

Padamanjari

Up

index: 6.3.98 sutra: ऊदनोर्देशे


अवग्रहार्थमिति । यत्र समासावयवानां रुपाणि प्रदर्श्यन्ते पदकारैः सः - अवग्रहः ॥