6-3-9 हलदन्तात् सप्तम्याः सञ्ज्ञायाम् अलुक् उत्तरपदे
index: 6.3.9 sutra: हलदन्तात् सप्तम्याः संज्ञायाम्
हलन्ताददन्ताच् च उत्तरस्याः सप्तम्याः संज्ञायामलुग् भवति। युधिष्ठिरः। त्वचिसारः। गविष्ठिरः इत्यत्र तु गवियुधिभ्यां स्थिरः 8.3.95 इत्यत एव वचनादलुक्। अदन्तात् अरण्येतिलकाः। अरण्येमाषकाः। वनेकिंशुकाः। वनेहरिद्रकाः। वनेबल्बजकाः। पुर्वाह्णेस्फोटकाः। कूपेपिशाचकाः। हलदन्तादिति किम्? नद्यां कुक्कुटिका नदीकुक्कुटिका। भूम्यां पाशाः भूमिपाशाः। संज्ञायाम् इति किम्? अक्षशौण्डः। हृद्द्युभां ङेः। हृद् दिवित्येतेभ्यामुत्तरस्य ङेरलुग् भवति। हृदिस्पृक्। दिविस्पृक्।
index: 6.3.9 sutra: हलदन्तात् सप्तम्याः संज्ञायाम्
हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ॥
index: 6.3.9 sutra: हलदन्तात् सप्तम्याः संज्ञायाम्
हलन्ताददन्ताच्च सप्तम्या अलुक्। कण्ठेकालः। प्राप्तमुदकं यं स प्राप्तोदको ग्रामः। ऊढरथोऽनड्वान्। उपहृतपशू रुद्रः। उद्धृतौदना स्थाली। पीताम्बरो हरिः। वीरपुरुषको ग्रामः। प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (वार्त्तिकम्)। प्रपतितपर्णः, प्रपर्णः। नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (वार्त्तिकम्) । अविद्यमानपुत्रः, अपुत्रः॥
index: 6.3.9 sutra: हलदन्तात् सप्तम्याः संज्ञायाम्
हलदन्तात् सप्तम्याः संज्ञायाम् - हलदन्तात् । त्वचिसार इति । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ।वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॑ इत्यमरः । अथ हलन्तस्योदाहरणान्तरं वक्ष्यति — युधिष्ठिर इति । अत्रअजिरशिशिसस्थिरे॑त्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः ।
index: 6.3.9 sutra: हलदन्तात् सप्तम्याः संज्ञायाम्
उदाहरणेषु संज्ञायाम् इति समासः । गविष्ठिर इत्यादि । अन्यथा अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इत्यवादेशस्याकरणादहलदन्तत्वान्न स्यात्, यथा - भूम्यां पाशो भूमिपाश इत्यत्रेति भावः । हृद्द्यौभ्यामिति । असंज्ञार्थमिदम् । हृदिस्पृक्, दिविस्पृगिति । द्वितीयार्थे चैषा सप्तमी । तथा हि भाष्यम् - अन्यार्थे चैषा सप्तमी द्रष्टव्या, हृदयं स्पृशतीति हृदिस्पृक्, दिवं स्पृशतीति दिविस्पृक् इति । आख्याग्रहणस्योपसमस्तत्वादिह संज्ञाग्रहणम् । तत्रैव त्वसमास्तमाख्याग्रहणं कर्तव्यम् ॥