6-3-8 परस्य च अलुक् उत्तरपदे वैयाकरणाख्यायां चतुर्थ्याः
index: 6.3.8 sutra: परस्य च
परस्य च या चतुर्थी तस्य वैयाकरणाख्यायामलुग् भवति। परस्मैपदम्। परस्मैभाषा।
index: 6.3.8 sutra: परस्य च
परस्मैपदम् । परस्मैभाषाः ॥
index: 6.3.8 sutra: परस्य च
किमथेमिदमुच्यते अलुग् यथा स्यात् - परस्मैपदम्, परस्मैभाषः । सिद्धोऽत्रालुक् पूर्वेणेव न सिध्यति आत्मनः इति तत्र वर्तते । निवर्तिष्यते यदि निवर्तेत, तेभ्यो हितास्तद्धिता इत्यत्रापि प्राप्नोति । तस्मात् अत्मनः थैति तत्रानुवर्तते, तस्मश्चानुवर्तमाने परस्य चेति वक्तव्यम् ॥