6-3-88 विभाषा उदरे उत्तरपदे ये
index: 6.3.88 sutra: विभाषोदरे
उदरशब्दे उत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्ययमादेशो भवति। सोदर्यः, समानोदर्यः। समानोदरे शयित ओ च उदात्तः 4.4.108 इति यत्।
index: 6.3.88 sutra: विभाषोदरे
यादौ प्रत्यये विवक्षिते इत्येव । सोदर्यः । समानोदर्यः ॥
index: 6.3.88 sutra: विभाषोदरे
विभाषोदरे - विभाषोदरे । उदरशब्दे परे समानस्य सभावो वा स्यादित्यर्थः । इत्येवेति । अनुवर्तत एवेत्यर्थः ।