वैयाकरणाख्यायां चतुर्थ्याः

6-3-7 वैयाकरणाख्यायां चतुर्थ्याः अलुक् उत्तरपदे आत्मनः च

Kashika

Up

index: 6.3.7 sutra: वैयाकरणाख्यायां चतुर्थ्याः


वैयाकरणानामाख्या वैयाकरणाख्या। आख्या संज्ञा। यया संज्ञया वैयाकरणा एव व्यहरन्ति तस्यामात्मनः उत्तरस्याश्चतुर्थ्या अलुग् भवति। आत्मनेपदम्। आत्मनेभषा। तदर्थ्ये चतुर्थी। चतुर्थी इति योगविभागात् समासः।

Siddhanta Kaumudi

Up

index: 6.3.7 sutra: वैयाकरणाख्यायां चतुर्थ्याः


आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषाः । तादर्थ्ये चतुर्थेषा । चतुर्थीति योगविभागात्समासः ॥

Balamanorama

Up

index: 6.3.7 sutra: वैयाकरणाख्यायां चतुर्थ्याः


वैयाकरणाख्यायां चतुर्थ्याः परस्य च - परस्य च । वैयकरणाख्यायां परशब्दस्यापि चतुथ्र्या अलुगित्यर्थः ।