ग्रन्थान्ताधिके च

6-3-79 ग्रन्थान्ताधिके च उत्तरपदे सहस्य सः

Kashika

Up

index: 6.3.79 sutra: ग्रन्थान्ताधिके च


ग्रन्थान्ते अधिके च वर्तमानस्य सहशब्दस्य स इत्ययमादेशो भवति। सकलं ज्यौतिषमधीते। समुहूर्तम्। ससङ्ग्रहं व्याकरणमधीयते। कलान्तं, महूर्तान्तं, सङ्ग्रहान्तम् इति अन्तवचने इत्यव्ययीभावः समासः। तत्र अव्ययीभावे चाकाले इति कालवाचिन्युत्तरपदे समासो न प्राप्नोति इत्ययमारम्भः। अधिके सद्रोणा खारी। समाषः कार्षापणः। सकाकिणीको माषः।

Siddhanta Kaumudi

Up

index: 6.3.79 sutra: ग्रन्थान्ताधिके च


अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्तं ज्योतिषमधीते । सद्रोणा खारी ॥

Balamanorama

Up

index: 6.3.79 sutra: ग्रन्थान्ताधिके च


ग्रन्थान्ताधिके च - ग्रन्थान्ताधिके च । ग्रन्थान्तश्च अधिकश्चेति समाहारद्वन्द्वः । अनयोरर्थयोरिति ।विद्यमानस्ये॑ति शेषः । समुहूर्तमिति । मुहूर्तविधिपरग्रन्थपर्यन्तं ज्योतिःशास्त्रमधीत इत्यर्थः । अन्तवचनेऽव्ययीभावः ।अव्ययीभावे चाऽकाले॑ इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम् । सद्रोणा खारीति । द्रोणपरिमाणादधिकेत्यर्थः । मयूरव्यंसकादित्वात्सहशब्दस्याधिकवाचिनः समासः, सभावश्च ।

Padamanjari

Up

index: 6.3.79 sutra: ग्रन्थान्ताधिके च


सकलमिति । कला - कालविशेषः, तत्सहचरितो ग्रन्थोऽपि कला । एवं समुहूर्तमित्यत्रापि । ससंग्रहमिति । एततु प्रमादाल्लिखितम्, अत्र हि अव्ययीभावे चाकाले इति वक्ष्यमाणेनैव सिद्धः सभावः । कालवाचिन्युतरपद इति । कालादयः शब्दा यद्यपि तत्सहचरितग्रन्थपराः, तथाप्यधीत इति पदान्तरप्रयोजनसमधिगम्यत्वाद् ग्रन्थपरत्वं बहिरङ्गमिति कालश्रयः प्रतिषेध एव स्यादिति मन्यते । सद्रोणेति । तेन सहेति तुल्ययोगे इति बहुव्रीहिरयम् । तेन वोपसर्जनस्य इति विकल्पे प्राप्ते नित्यार्थं वचनम् ॥