नगोऽप्राणिष्वन्यतरस्याम्

6-3-77 नगः अप्राणिषु अन्यतरस्याम् उत्तरपदे नञः प्रकृत्या

Kashika

Up

index: 6.3.77 sutra: नगोऽप्राणिष्वन्यतरस्याम्


नञ् प्रकृत्या भवति अन्यतरस्याम्। नगा वृक्षाः, अगा वृक्षाः। नगाः पर्वताः, अगाः पर्वताः। न गच्छन्तीति नगाः। गमेर्डप्रत्ययः। अप्राणिषु इति किम्? अगो वृषलः शीतेन।

Siddhanta Kaumudi

Up

index: 6.3.77 sutra: नगोऽप्राणिष्वन्यतरस्याम्


नग इत्यत्र नञ्प्रकृत्या वा । नगाः अगाः पर्वताः । अप्राणिषु इति किम् । अगो वृषलः शीतेन । नित्यं क्रीडा <{SK711}> इत्यतो नित्यमित्यनुवर्तमाने ॥