नलोपो नञः

6-3-73 नलोपः नञः उत्तरपदे

Kashika

Up

index: 6.3.73 sutra: नलोपो नञः


नञो नकारस्य लोपो भवति उत्तरपदे। अब्राह्मणः। अवृषलः। असुरापः। असोमपः। नञो नलोपेऽवक्षेपे तिङ्युपसङ्ख्यानं कर्तव्यम्। अपचसि त्वं जाल्म। अकरोषि त्वं जाल्म।

Siddhanta Kaumudi

Up

index: 6.3.73 sutra: नलोपो नञः


नञो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणः, अब्राह्मणः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.3.73 sutra: नलोपो नञः


नञो नस्य लोप उत्तरपदे। न ब्राह्मणः अब्राह्मणः॥

Balamanorama

Up

index: 6.3.73 sutra: नलोपो नञः


नलोपः नञः - न लोपो नञः । नेति लुप्तषष्ठीकं पदं । तदाह — नञो नस्येति । उत्तरपदे इति । 'अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः ।नञोऽ॑शिति सिद्धे लोपवचनम्-॒अकब्राआहृण॑ इति साकचङ्कार्थमित्याहुः । अब्राआहृण इति । अत्रारोपितत्वं नञर्थः । आरोपितत्वं च ब्राआहृणत्वद्वारा ब्राआहृणे अन्वेति । आरोपितब्राआहृणत्ववानिति बोधः । अर्थाद्ब्राआहृणभिन्न इति पर्यवस्यति । केचित्तु नञ् भिन्नवाची, ब्राआहृणाद्भिन्न इत्यर्थ इत्याहुः । तदयुक्तं, ब्राआहृणाद्भिन्न इत्यर्थे पूर्वपदार्थप्राधान्यापत्तेः । तथाचउत्तरपदार्थप्रधानस्तत्पुरुष॑ इति भाष्योद्धोषो विरुध्येत । किंच-अते, अतस्मै, अतस्मादित्यादौ सर्वनामकार्यं शीभावस्मायादिकं न स्यात्, तच्छब्दार्थस्य नञर्थं प्रति विशेषणत्वेऽप्रधानत्वात्,संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इत्युक्तेः । तथा 'अस' इत्यादौतदोः सः सावनन्त्ययोः॑ इति सर्वाद्यन्तर्गतत्यदादिकार्यं सत्वं च न स्यात् ।अनेक॑मित्यत्र एकवचनानुपपत्तिश्च । एकभिन्नस्य एकत्वाऽसंभवेन द्वित्वबहुत्वनियमेन च द्विबहुवचनापत्तेः तथा सति 'अनेकमन्यपदार्थे' इति नोपपद्येत । 'एतत्तदोः सुलोपः' इत्यत्र अनञ्समासग्रहणं चात्र लिङ्गम् । तद्धिअसः शिवः॑, 'अनेषः शिव' इत्यादौ सुलोपाऽभावार्थम् । तद्भिन्न एतद्भिन्न इत्यर्थे तु तच्छब्दाद्यर्थस्य उपसर्जनतया त्यदाद्यत्वानापत्तौ हल्ङ्यादिलोपस्य दुर्वारत्वात्तद्वैयथ्र्यं स्पष्टमेव । तस्मादुत्तरपदार्थप्राधान्यं भाष्योक्तमनुसृत्य आरोपितत्वमेव नञर्थ इति युक्तम् । विसत्रस्तु प्रौढमनोरयायां शब्दरत्ने मञ्जूषायां च ज्ञेयः । प्राचीनास्तुतत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ।॑ इति पठित्वा-अब्राआहृणः, अपापम् , अनआः, अनुदरा कन्या, अपशवो वा अन्ये गोअओभ्यः, अधर्मं इत्युदाजहः । तत्र सादृश्यादिकं प्रकरणादिगम्यमित्याहुः ।

Padamanjari

Up

index: 6.3.73 sutra: नलोपो नञः


नञः सानुबन्धवस्य ग्रहणम्, पामादिभ्यो नः - पामनपुत्र इत्यादौ मा भूत् । अथ क्रियमाणेऽपि सानुबन्धकग्रहणे स्त्रैणपुत्र इत्यत्र कस्मान्न भवति प्रत्यञित्वस्य वृद्धिस्वरयोश्चरितार्थत्वात्, निपातञित्वस्य चाचरितार्थत्वात्, पूर्वपदेन वा नञ् विशेष्यत इति अपूर्वपदत्वान्न भविष्यति । एवं च कृत्वाऽनुबन्धोच्चारममपि न कर्तव्यम्, अपूर्वपदत्वादेव पामनपुत्रे न भविष्यति । अवक्षेपे तिङीति । अवक्षेपः - निन्दा । नञोऽशिति वा नञोऽनिति वा सिद्धे लोपवचनं साकच्कार्थमित्याहुः ॥