रात्रेः कृति विभाषा

6-3-72 रात्रेः कृति विभाषा उत्तरपदे मुम्

Kashika

Up

index: 6.3.72 sutra: रात्रेः कृति विभाषा


रात्रेः कृदन्त उत्तरपदे विभाषा मुमागमो भवति। रात्रिञ्चरः, रात्रिचरः। रात्रिमटः, रात्र्यटः। अप्राप्तविभाषा इयम्। खिति हि नित्यं मुम् भवति। रत्रिम्मन्यः।

Siddhanta Kaumudi

Up

index: 6.3.72 sutra: रात्रेः कृति विभाषा


रात्रिञ्चरः । रात्रिचरः । रात्रिमटः । रात्र्यटः । अखिदर्थमिदं सूत्रम् । खिति तु अरुर्द्विषत्- <{SK2942}> इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः ॥

Balamanorama

Up

index: 6.3.72 sutra: रात्रेः कृति विभाषा


रात्रेः कृति विभाषा - रात्रेः कृति । अस्य उत्तरपदाधिकारस्थत्वेनप्रत्ययग्रहणे तदन्तग्रहण॑मिति तु इह न भवति । कृतः धातुप्रकृतिकत्वेन रात्रेः कृतोऽसंभवात्तदन्तविधिरित्यभिप्रेत्य आह — कृदन्ते परे इति । रात्रेर्मुम्वा स्यादित्यर्थः । रात्रिञ्चरः, रात्रिचर इति । सुप्युपपदे चरेष्टः, उपपदसमासः, सुब्लुकि पक्षे मुम् । रात्रिमटः रात्र्यट इति । सुप्युपपदे मूलविभुजादित्वात्कः । उपपदसमासः, सुब्लुकि पक्षे मुम् । रात्रिमटः रात्र्यट इति । सुप्युपपदे मूलविभुजादित्वात्कः । उपपदसमासः । सुब्लुक् पक्षे मुम् । ननु ननु 'रात्रिम्मन्यः' इत्यत्रापि मुम्विकल्पः स्यादित्यत आह — अखिदर्थमिति । खिति त्विति । खिति तु इमं मुम्विकल्पं बाधित्वा पूर्वविप्रतिषेधेनअरुर्द्विषदजन्तस्ये॑ति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यत इत्यर्थः । रातिरम्मन्य इति ।आत्ममाने खश्चे॑ति खश् । खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्यआत्ममाने खश्चे॑ति खश् ।खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्यं मुमिति भावः ।

Padamanjari

Up

index: 6.3.72 sutra: रात्रेः कृति विभाषा


कृदन्त उतरपद इति । यद्यप्याचारक्विबन्तस्य रात्रिशब्दस्यानन्तरस्तृजादिः कृत्सम्भवति, तथापि तस्य गौणार्थत्वादग्रहणमिति सामर्थ्यादुतरपदाधिकारेऽप्यत्र तदन्तविधिर्भवति । रात्रिष्चर इति । रात्रौ चरतीति चरेष्टः । राश्रिमट इति । अटतीत्यटः, पचाद्यच्, साधनं कृतेति समासः । अप्राप्तविमाषेयमिति । ननु चोभयत्रविभाषेयं युक्ता, रात्रिम्मन्येत्यादाê खिदन्ते प्राप्ते, अन्यत्राप्राप्ते इत्यत आह - खिति हि नित्यं मुम् भवतीति । पूर्वविप्रतिषेधेनेति भावः ॥