6-3-6 आत्मनः च अलुक् उत्तरपदे तृतीयायाः
index: 6.3.6 sutra: आत्मनश्च पूरणे
आत्मनश्च पूरणे 6.3.6। आत्मनः उत्तरस्याः तृतीयायाः पूरणप्रत्ययान्ते उतारपदेऽलुग् भवति। आत्मनापञ्चमः। आत्मनाषष्ठः। तृतीयाविधाने प्रकृत्यादिभ्य उपसङ्ख्यानम् इति तृतीया। तृतीया इति योगविभागात् समासः। आत्मना वा कृतः पञ्चमः आत्मनापञ्चमः। कथं जनार्दनस्त्वात्मचतुर्थ एव इति? बहुव्रीहिरयमात्मा चतुर्थोऽस्य असौ आत्मचतुर्थः।
index: 6.3.6 sutra: आत्मनश्च पूरणे
आत्मनस्तृतीयाया अलुक्स्यात् ॥<!पूरण इति वक्तव्यम् !> (वार्तिकम्) ॥ पूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः । जनार्दनस्त्वामात्मचतुर्थ एवेति बहुव्रीहिर्बोध्यः । पूरणे किम् । आत्मकृतम् ॥
index: 6.3.6 sutra: आत्मनश्च पूरणे
वार्तिकमेवेदं सूत्ररुपेण पठितम् । पूरणशब्दस्य स्वरितत्वातदधिकारविहितानां प्रत्ययानामत्र ग्रहणं न स्वरुपस्य ग्रहणमित्याह - पॄअणप्रत्ययान्त इति । यद्यप्युतरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न भवतीति दृदयस्य दृल्लेख इत्यत्र ज्ञापयिष्यते, तथाप्यात्मन्शब्दात् पूर्णप्रत्ययस्यासम्भवात्सामर्थ्यादत्र तदन्तविधिः । आत्माना वा कृत इति । वृतौ कृतार्थस्यान्तर्भावात् कर्तरि करणे वा तृतीया, तृतीया तत्कृतार्थेन इति समासः, यथा - कुङ्कमलोहितादावित्यर्थः । आत्मा चतुर्थो यस्येति । एकस्यापि वस्तुनो बुद्धिपरिकल्पितविभेदस्य वतिपदार्थत्वम्, तान्यपदार्थत्वं चाविरुद्धम् ॥