6-3-69 वाचंयम् अपुरन्दरौ च उत्तरपदे खिति मुम्
index: 6.3.69 sutra: वाचंयमपुरंदरौ च
वाचंयम पुरन्दर इत्येतौ निपात्येते। वाचंयम आस्ते। पुरं दारयतीति पुरन्दरः।
index: 6.3.69 sutra: वाचंयमपुरंदरौ च
वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । व्रते किम् । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ॥
index: 6.3.69 sutra: वाचंयमपुरंदरौ च
वाचंयमपुरंदरौ च - वाचं यमपुरन्दरौ च । वाक्पुरोरिति । वाच्यं यच्छतीति, पुरं दारयतीति च विग्रहे यमेर्दारेश्च खच् । सुपो लुकि वाच् यम, दार इति स्थिते वाक्पुरोरमन्तत्वं निपात्यते इत्यर्थ- । 'अरुर्द्विषजन्तस्य' इति मुमस्तु न प्रसक्तिः ।
index: 6.3.69 sutra: वाचंयमपुरंदरौ च
वाचंयम इति । वाचि यमो व्रते इति खच् । पुरंदर इति । पूःसर्वयोर्दारिसहोः इति खचि ह्रस्वः । उभयस्यापि पूर्वपदस्यामन्तत्वं निपात्यते ॥