इष्टकेषीकामालानां चिततूलभारिषु

6-3-65 इष्टकेषीकामालानां चिततूलभारिषु उत्तरपदे ह्रस्वः

Kashika

Up

index: 6.3.65 sutra: इष्टकेषीकामालानां चिततूलभारिषु


इष्टकेषीकामालानां चित तूल भारिनित्येतेषु उत्तरपदेषु यथासङ्ख्यं ह्रस्वो भवति। इष्टकचितम्। इषीकतूलम्। मालभारिणी कन्या। इष्टकादिभ्यस् तदन्तस्य अपि ग्रहणं भवति। पक्वेष्टकचितम्। मुञ्जेषीकतूलम्। उत्पलमालभारिणी कन्या।

Siddhanta Kaumudi

Up

index: 6.3.65 sutra: इष्टकेषीकामालानां चिततूलभारिषु


इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्वेष्टकचितम् । इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारि । उत्पलमालभारि ॥

Balamanorama

Up

index: 6.3.65 sutra: इष्टकेषीकामालानां चिततूलभारिषु


इष्टकेषीकामालानां चिततूलभारिषु - इष्टकेषीका । उत्तरपदे इत्यधिकृतम् । तल्लब्धं पूर्वपदमिष्टकादिभिर्विशेष्यते । तदन्तविधिः । व्यपदेशिवद्भावात्तेषामपि ग्रहणम् । उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात्पदाङ्गधिकारे तस्य तदन्तस्य चे॑ति वचनेन वा तेषां ग्रहणम् । 'इको ह्रस्वः' इत्यतो ह्रस्व इत्यनुवर्तते । तदाह — इष्टकादीनां तदन्तानां चेति । इष्टकचितमिति । इष्टकादिभिश्चितमिति विग्रहः ।कर्तृकरणे कृते॑ति समासः । तदन्तविधेः प्रयोजनमाह — पक्वेष्टकचितमिति । इषीकातूलमिति । इषीकायास्तूलमिति विग्रहः । तूलमग्रं । शष्पमित्यन्ये । मुञ्जेषीततूलमिति । मुञ्जेषीकायास्तूलमिति विग्रहः । मालभारीति । 'सुप्यजातौ' इति णिनिः । [सूत्रे]हारिष्विति पाठान्तरम् ।

Padamanjari

Up

index: 6.3.65 sutra: इष्टकेषीकामालानां चिततूलभारिषु


इष्टकचितमिति । कर्तृकरणे कृता बहुलम् इति समासः । इषीकतूलमिति । षष्ठीसमासः । मालाम्बिभर्तीते मालभारिणी, सुप्यजातौ इति णिनिः । प्रायेण तु हरतिमधीयते, प्रयोगस्तु बिभर्तेः, गाल्लिका मालभारिण्य इति । इष्टकादिभिस्तदन्तस्यापि ग्रहणं भवतीति । यथा तु भवति, तथा अलुक्प्रकरण एवोक्तम् ॥