त्वे च

6-3-64 त्वे च उत्तरपदे ह्रस्वः बहुलम्

Kashika

Up

index: 6.3.64 sutra: त्वे च


त्वप्रत्यये परतो ङ्यापोः बहुलं ह्रस्वो भवति। तदजाया भावः अजत्वम्, अजात्वम्। तद्रोहिण्या भावः रोहिणित्वम्, रोहिणीत्वम्। संज्ञायामसम्भवाच् छन्दस्येव उदाहरणानि भवन्ति।

Siddhanta Kaumudi

Up

index: 6.3.64 sutra: त्वे च


त्वप्रत्यये ङ्यापोर्वा ह्रस्वः । अजत्वम् । अजात्वम् । रोहिणित्वम् । रोहिणीत्वम् ॥

Balamanorama

Up

index: 6.3.64 sutra: त्वे च


त्वे च - त्वे च । शेषपूरणेन सूत्रं व्याचष्टे — त्वप्रत्यये ङ्यापोर्वा ह्रस्व इति । अजत्वं रोहिणित्वमिति । संज्ञात्वाऽभावाच्छन्दस्येवाऽयमिति वृत्तिः । अनुत्तरपदार्थं वचनम् ।