आज्ञायिनि च

6-3-5 आज्ञायिनि च अलुक् उत्तरपदे तृतीयायाः मनसः

Kashika

Up

index: 6.3.5 sutra: आज्ञायिनि च


आज्ञायिन्युत्तारपदे मनसः उत्तरस्य तृतीयायाः अलुग् भवति। मनसा अज्ञातुं शीलमस्य मनसाज्ञायी।

Siddhanta Kaumudi

Up

index: 6.3.5 sutra: आज्ञायिनि च


मनस इत्येव । मनसा आज्ञातुं शीलमस्य मनसाज्ञायी ॥

Balamanorama

Up

index: 6.3.5 sutra: आज्ञायिनि च


आज्ञायिनि च - आज्ञायिनि च । मनस इत्येवेति । अनुवर्तत एवेत्यर्थः । मनसस्तृतीयाया अलुक् स्यादाज्ञायिनि परे इत्यर्थः । असंज्ञार्थमिदम् । ज्ञातुमिति । प्रेरयितुमित्यर्थः । मनसाज्ञायीति । 'सुप्यजातौ' इति णिनिः ।आतो युक्चिण्कृतो॑रिति युक् । अत्र सूत्रभाष्येआत्मनश्च पूरणे उपसङ्ख्यान॑मिति वार्तिकं पठितम् ।