वा घोषमिश्रशब्देषु

6-3-56 वा घोषमिश्रशब्देषु उत्तरपदे पादस्य पद्

Kashika

Up

index: 6.3.56 sutra: वा घोषमिश्रशब्देषु


घोष मिश्र शब्द इत्येतेषु च उत्तरपदेषु पादस्य वा पदित्ययमादेशो भवति। पद्घोषः, पादघोषः। पन्मिश्रः, पादमिश्रः। पच्छब्दः, पादशब्दः। निष्के चेति वक्तव्यम्। पन्निष्कः, पादनिष्कः।

Siddhanta Kaumudi

Up

index: 6.3.56 sutra: वा घोषमिश्रशब्देषु


पादस्य पत् । पद्घोषः । पादघोषः । पन्मिश्र । पादमिश्रः । पच्छब्दः । पादशब्दः ॥ ।<!निष्के चेति वाच्यम् !> (वार्तिकम्) ॥ पन्निष्कः । पादनिष्कः ॥

Balamanorama

Up

index: 6.3.56 sutra: वा घोषमिश्रशब्देषु


वा घोषमिश्रशब्देषु - वा घोष । शेषपूरणेन सूत्रं व्याचष्टे-पादस्य पदिति । निष्के चेति ।पादस्य प॑दिति शेषः ।

Padamanjari

Up

index: 6.3.56 sutra: वा घोषमिश्रशब्देषु


पन्निष्क इति । निष्कशब्दः सुवर्णजातिवचनः, पादशब्दः परिमाणवचनः, कर्मधारयः समासः ॥