6-3-55 ऋचः शे उत्तरपदे पादस्य पद्
index: 6.3.55 sutra: ऋचः शे
ऋक्षम्बन्धिनः पादशब्दस्य शे परतः पदित्ययमादेशो भवति। पच्छो गायत्रीं शंसति। पादं पादं शंसतीति सङ्ख्यैकवचनाच् च वीप्सायाम् 5.4.43 इति शस् प्रत्ययः। ऋचः इति किम्? पादशः कार्षापणं ददातीति।
index: 6.3.55 sutra: ऋचः शे
ऋचः पादस्य पत्स्याच्छे परे । गायत्रीं पच्छः शंसति । पादं पादमित्यर्थः । ऋचः किम् । पादशः कार्षापणं ददाति ॥
index: 6.3.55 sutra: ऋचः शे
ऋचः शे - ऋचः शे । शस्य शस्प्रत्ययैकदेशस्यानुकरणात्सप्तमीत्यभिप्रेत्योदारति — पच्छ इति ।सङ्ख्यैकवचनाच्च वीप्साया॑मिति पादशब्दाच्छस् । तद्दितश्चासर्वविभक्ति॑रित्यव्ययत्वम्, नत्विह लोमादिशस्य ग्रहणं, लोमादौ पादशब्दस्य पाठाऽभावात् । पादशः कार्षापणं ददातीति । कार्षापणाख्यापरिमाणविशेषं सुवरह्णादिकं पादं पदां ददातीत्यर्थः ।
index: 6.3.55 sutra: ऋचः शे
शे इति शस्प्रत्ययस्येदमेकदेशानुकरणम्, अन्यस्य शशब्दस्या सम्भवात् । ननु च सम्भवत्ययम्, पादे शेते अधिकरणे शेतेः इत्यच् पादश इति । नास्त्यस्य सम्भवः, न हि ऋक्पादे कश्चिच्छेते । यच्च लोमादिभ्यः एशः, तस्याप्यसम्भव तएव लोमादिषु पादशब्दस्याभावात् ॥