6-3-52 पादस्य पदाज्यातिगोपहतेषु उत्तरपदे
index: 6.3.52 sutra: पादस्य पदाज्यातिगोपहतेषु
पादस्य पद इत्ययमादेशो भवति आजि आति ग उपहत इत्येतेषु उत्तरपदेषु। पादाभ्यमजतीति पदाजिः। पादाभ्यामततीति पदातिः। अज्यतिभ्यां, पादे च इत्यौणादिकः इण् प्रत्ययः। तत्र अजेर्वीभवो न भवति अत एव निपातनात्। पादाभ्यां गच्छतीति पदगः। पादेन उपहतः पदोपहतः। पादशब्दो वृषादित्वादाद्युदात्तः, तस्य स्थाने पदादेशः उपदेशे एव अन्तोदात्तो निपात्यते, तेन पदोपहतः इति तृतीया कर्मणि 6.2.48 इति पूर्वपदप्रकृतिस्वरत्वेन अन्तोदात्तत्वं भवति। पदाजिः, पदातिः, पदग इत्येतेषु कृत्स्वरेण समासस्य एव अन्तोदात्तत्वम्।
index: 6.3.52 sutra: पादस्य पदाज्यातिगोपहतेषु
एषुत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । अज्यतिभ्यां पादे च <{SK570}> इतीण् प्रत्ययः । अजेर्व्याभावो निपातनात् । पदगः । पदोपहतः ॥
index: 6.3.52 sutra: पादस्य पदाज्यातिगोपहतेषु
पादस्य पदाज्यातिगोपहतेषु - पादस्य पद ।पदे॑ति लुप्तप्रथमाकं पृथक्पदम् । एष्विति । आजि, आति, ग, उपहत-इत्येतेष्वित्यर्थः । अदन्त इति । उत्तरसूत्रे पदिति हलन्तस्य ग्रहणादितिभावः । अजतीति ।अज गतिक्षेपणयोः॑ । पदातिरिति । पादाभ्यामततीति विग्रहः । 'अत गतौ' अज्यतिभ्यामिति । पादे उपपदे अजधातोरतधातोश्च इण्स्यादिति तदर्थः ।अजी॑त्यस्यअजेव्र्यघञपो॑रिति वीभावमाशङ्क्याह — अजेव्र्यभावो निपातनादिति । आजीति निर्देशादित्यर्थः । पदग इति । पादाभ्यां गच्छतीत्यर्थः ।गमश्च॑,अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॑ इति सूत्रस्थेनअन्येभ्योऽपि दृश्यते॑ इति वार्तिकेन गमधातोर्ङः । तदन्ते गशब्दे परे पादस्यादन्तः पदादेशः । दकारान्तादेशे तु 'पद्ग' इति स्यात् । पदोपहत इति । पादाभ्यामुपहत इति विग्रहः । अत्रापि दकारान्तादेशे 'पदुपहत' इति स्यात् ।
index: 6.3.52 sutra: पादस्य पदाज्यातिगोपहतेषु
आकारान्तोऽयमादेशोऽविभक्तिकः । अज्यतिभ्यामिति । अज गतिक्षेपथणयोः, अत सातत्यगमने । पदग इति । डप्रकरणेऽन्यत्रापि दृश्यते इति डः । अपदेश एवेति । समसनक्रियानन्तरमेव प्रागेव समासस्य प्राप्तस्वरादित्यर्थः । अन्तोदातो निपात्यत इति । अन्यथाऽऽन्तर्यत आद्यौदातः स्यात् । तेनेत्यादिना अन्तोदातनिपातनस्य प्रयोजनमाह । पदाजिरित्यादिनोपदेशग्रहणस्य । यदि वृत्स्वरे कृते सत्युतरकाले पदशब्दोऽन्तोदात आदेशः स्यात्, तदा सतिशिष्टत्वातेन कृत्स्वरो बाध्येत । उपदेश एव त्वान्तोदातादेशे कृत्वस्वर एव सतिशिष्टो भवति । न चान्तोदातनिपात्नस्य वैयर्थ्यम, पदोपहत इत्यत्र श्रूसमाणत्वादिति पिण्डार्थः ॥