6-3-51 वा शोकष्यञ्रोगेषु उत्तरपदे हृदयस्य
index: 6.3.51 sutra: वा शोकष्यञ्रोगेषु
शोक स्यञ् रोग इत्येतेषु परतः हृदयस्य वा हृदादेशो भवति। हृच्छोकः, हृदयशोकः। ष्यञ् सौहार्द्यम्, सौहृदयम्। ब्राह्मणादित्वात् ष्यञ्। हृदादेशपक्षे हृद्भगसिन्ध्वन्ते पूर्वपदस्य च 7.3.19 इत्युभयपदवृद्धिः। रोगे हृद्रोगः, हृदयरोगः। हृदयशब्देन समानार्थो हृच्छब्दः प्रकृत्यन्तरमस्ति, तेन एव सिद्धे विकल्पविधानं प्रपञ्चार्थम्।
index: 6.3.51 sutra: वा शोकष्यञ्रोगेषु
ह्रच्छोकः । हृदशोकः । सौहार्द्यम् । सौहृदय्यम् । हृद्रोगः । हृदयरोगः । हृदयशब्दपर्यायो ह्रच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् ॥
index: 6.3.51 sutra: वा शोकष्यञ्रोगेषु
वा शोकष्यञ्रोगेषु - वा शोक । सौहाद्र्यमिति । ब्राआहृणादित्वाद्भावे ष्यञिह्मद्भगसिन्द्वन्ते॑ इत्युभयपदवृद्धिः । सौह्मदय्यमिति । भावे ष्यञि ह्मच्छब्दत्वाऽभावादादिवृद्धौयस्येति चे॑ति लोपे रूपमिति भावः ।
index: 6.3.51 sutra: वा शोकष्यञ्रोगेषु
हृदयशब्देनेत्यादि । यदुक्ततं तन्नानुमन्यन्ते, अत एव विकल्पविधानात्, पद्दन्नोमास्हृत् इत्यत्र हृददेशविधानाच्च ॥