मनसः संज्ञायाम्

6-3-4 मनसः सञ्ज्ञायाम् अलुक् उत्तरपदे तृतीयायाः

Kashika

Up

index: 6.3.4 sutra: मनसः संज्ञायाम्


मनसः उत्तरस्याः तृतीयायाः संज्ञायामलुग् भवति। मनसादत्ता। मनसगुप्ता। मनसासङ्गता। संज्ञायाम् इति किम्? मनोदत्ता। मनोगुप्ता।

Siddhanta Kaumudi

Up

index: 6.3.4 sutra: मनसः संज्ञायाम्


मनसागुप्ता ॥

Balamanorama

Up

index: 6.3.4 sutra: मनसः संज्ञायाम्


मनसः संज्ञायाम् - मनसः संज्ञायां । मनसस्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । मनसागुप्तेति । कस्याश्चित्संज्ञेयम् । असंज्ञायां तु-मनोगुप्ता ।