जातेश्च

6-3-41 जातेः च उत्तरपदे स्त्रियाः पुंवत् भाषितपुंस्कादनूङ् अमानिनि

Kashika

Up

index: 6.3.41 sutra: जातेश्च


जातेश्च स्त्रियाः न पुंवद् भवति अमानिनि परतः। कठीभार्यः। बह्वृचिभार्यः। कठीपाशा। बह्वृचीपाशा। कठीयते। बह्वृचीयते। अमानिनि इत्येव, कठमानिनी। बह्वृचमानिनीइ। अयं प्रतिषेध औपसङ्ख्यानिकस्य पुंवद्भावस्य न इष्यते। हस्तिनीनां समूहो हास्तिकम्।

Siddhanta Kaumudi

Up

index: 6.3.41 sutra: जातेश्च


जातेः परो यः स्त्रीप्रत्यस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र भस्याढे <{SK3928}> इति तु भवत्येव ॥

Balamanorama

Up

index: 6.3.41 sutra: जातेश्च


जातेश्च - जातेश्च । 'ईत' इति अस्वरितत्वान्नानुवर्तत इत्यभिप्रेत्याह — जातेः परोः यः स्त्रीप्रत्यय इति । शूद्राभार्य इति ।शूद्रा चामहत्पूर्वे॑ति जातिलक्षणङीषोऽपवादष्टाप् । पुंवत्त्वनिषेधान्न टापो निवृत्तिः । ब्राआहृणीभार्य इति । पुंवत्त्वनिषेदान्न शाङ्र्गरवादिङीनो निवृत्तिः । ननु हस्तिनीनां समूहो हास्तिकमित्यत्रअचित्तहस्ती॑ति ठकि हस्तिनीशब्दस्य 'भस्याऽढे' इति कथं पुंवत्त्वंजातेश्चे॑ति निषेधादित्यत आह — सौत्रस्यैवायं निषेध इति । सूत्रविहितस्येत्यर्थः । 'भस्याऽढे' इति तु वार्तिकमिति भावः । एतच्च 'न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम् ।

Padamanjari

Up

index: 6.3.41 sutra: जातेश्च


कठबहूवृचयोः गौत्रं च चरणौः सह इति जातित्वान् ङीष् । अयमित्यादि । व्याख्यानमत्र शरणम् ॥