6-3-3 ओजः सहः अम्भस्तमसः तृतीयायाः अलुक् उत्तरपदे
index: 6.3.3 sutra: ओजःसहोऽम्भस्तमसः तृतीयायाः
ओजस् सहसम्भस् तमसित्येतेभ्य उत्तरस्याः तृतीयायाः अलुक् भवति उत्तरपदे। ओजसाकृतम्। सहसाकृतम्। अम्भसाकृतम्। तमसाकृतम्। अञ्जस उपसङ्ख्यानम्। अञ्जसाकृतम्। पुंसानुजो जनुषान्ध इति वक्तव्यम्। पुंसानुजः। जनुषान्धः।
index: 6.3.3 sutra: ओजःसहोऽम्भस्तमसः तृतीयायाः
ओजसाकृतमित्यादि ।<!अञ्जस उपसंख्यानम् !> (वार्तिकम्) ॥ अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः ।<!पुंसानुजो जनुषान्ध इति च !> (वार्तिकम्) ॥ यस्याग्रजः पुमान् स पुंसानुजः । जनुषान्धो जात्यन्धः ॥
index: 6.3.3 sutra: ओजःसहोऽम्भस्तमसः तृतीयायाः
ओजःसहोऽम्भस्तमसः तृतीयायाः - ओजस् ।ओजस्,सहस्,अम्भस्,तमस्-एषां समाहारद्वन्द्वः । एभ्य परस्यास्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । ओजसाकृतमिति ।कर्तृकरणे कृता बहुल॑मिति समासः । 'ओजो दीप्तौ बले' इत्यमरः । इत्यादीति ।सहसाकृतम्, 'अम्भसाकृतम्'तमसावृत्तम् । तमोवृत्तमिति तु असाध्वेव । शेषषष्ठआ वा समासः । अञ्जस उपसङ्ख्यानमिति । अञ्जश्शब्दात्तृतीयाया अलुक उपसङ्ख्यानमित्यर्थः । अञ्जसाकृतमिति । अञ्जश्शब्द आर्जवे वर्तते, यथा क्षेत्रज्ञोऽञ्जसा नयतीत्यादौ तथा दर्शनात् । तदाह -आर्जवेनेति । पुंसानुजः ।तृतीयाया अलुकि साधु॑रिति शेषः । यस्येति । यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः । जनुषेति ।जनुर्जननजन्मानी॑त्यमरः जनुषा=जन्मना हेतुना अन्ध इत्यर्थः । फलितमाह — जात्यन्ध इति । ब्राआहृण्यादिजातितुल्याऽन्ध्वानित्यर्थः । उत्पत्तिप्रभृत्यन्ध इति यावत् ।
index: 6.3.3 sutra: ओजःसहोऽम्भस्तमसः तृतीयायाः
ओजःसहोग्भस्तमसस्तृतीयायाः ॥