6-3-24 विभाषा स्वसृपत्योः अलुक् उत्तरपदे षष्ठ्याः ऋतः विद्यायोनिसम्बन्धेभ्यः
index: 6.3.24 sutra: विभाषा स्वसृपत्योः
स्वसृ पति इत्येतयोः उत्तरपदयोः ऋकारान्तेभ्यः विद्यायोनिसम्बन्धवाचिभ्यः विभाषाऽलुग् भवति। मातुःष्वसा, मातुःस्वसा, मातृष्वसा। पितुःष्वसा, पितुःस्वसा, पितृष्वसा। यदा लुक् तदा मातृपितृभ्यां स्वसा 8.3.84 इति नित्यं षत्वम्। यदा तु अलुक् तदा मातुः पितुर्भ्यमन्यतरस्याम् 8.3.85 इति विकल्पेन षत्वम्। दुहितुःपतिः, दुहितृपतिः। ननान्दुःपितिः, ननान्दृपतिः।
index: 6.3.24 sutra: विभाषा स्वसृपत्योः
ऋदन्तात्षष्ठ्या अलुग् वा स्वसृपत्योः परयोः ॥
index: 6.3.24 sutra: विभाषा स्वसृपत्योः
विभाषा स्वसृपत्योः - विभाषा स्वसृपत्योः । ऋदन्तादिति ।विद्यासंबन्धयोनिसंबन्धान्यतरवाचिन॑ इति शेषः । ततश्चभोक्तृस्वसे॑त्यत्र नातिव्याप्तिः ।