6-3-22 पुत्रे अन्यतरस्याम् अलुक् उत्तरपदे षष्ठ्याः आक्रोशे
index: 6.3.22 sutra: पुत्रेऽन्यतरस्याम्
पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमानेऽन्यतरस्यां षष्ठ्याः अलुग् भवति। दास्यःपुत्रः, दासीपुत्रः। वृषल्याःपुत्रः वृषलीपुत्रः। आक्रोशे इत्येव, ब्राह्मणीपुत्रः।
index: 6.3.22 sutra: पुत्रेऽन्यतरस्याम्
षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याः पुत्रः । दासीपुत्रः । निन्दायां किम् । ब्राह्मणीपुत्रः ॥
index: 6.3.22 sutra: पुत्रेऽन्यतरस्याम्
पुत्रेऽन्यतरस्याम् - पुत्रेऽन्यतरस्यां । निन्दायामिति । 'आक्रोशे' इत्यनुवृत्तिलभ्यमिदम् । स्पष्टं चेदम् 'आनङृतः' इत्यत्र भाष्ये ।